हनुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुः, पुं, स्त्री, (हन्ति कठिनद्रव्यादिकमिति । हन + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः । स च नित् ।) कपोलद्वयपरमुख- भागः । चोयालि इति भाषा । इत्यमरः ॥ ताभ्यां कपोलाभ्यां परो मुखभागो हनुरुच्यते । यत्र जम्भाख्या दन्ता जायन्ते इति सुभूतिः । हन्ति कठारमपि द्रव्यं हनु नाम्नीतिः उः । तत्परेति पाठे हनोः स्त्रीत्वम् । हनुः कपोला- वयवे द्वयोरिति कश्चित् । तन्वादेर्व्वा इत्यूपि हन्श्च ॥ पुंस्यपीति स्वामी । पुंयोगे कर्णहनू नपुंसके श्मश्रु जानु च गुदञ्चेति वररुचिः । इति भरतः ॥

हनुः, स्त्री, (हन्ति पुरुषमिति । हन + उः । हट्टविलासिनी । इत्यमरः ।) रोगः । अस्त्रम् । मृत्युः । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=हनुः&oldid=506128" इत्यस्माद् प्रतिप्राप्तम्