हनुमत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुमान्, [त्] पु, (हनुरस्त्यस्येति । हनु + मतुप् ।) वानरविशेषः । स तु अञ्जनागर्भे पवनीरसाज्जातः । रावणबधार्थश्रीरामदूतश्च । तत्पर्य्यायः । मनूमान् २ आञ्जनेयः ३ योग- चरः ४ अनिली ५ हिडिम्बारमणः ६ राम- दूतः ७ अर्ज्जुनध्वजः ८ । इति त्रिकाण्डशेषः ॥ मरुतात्मजः ९ । इति जटाधरः ॥ * ॥ अथ हनूमत्कल्पः । देव्युवाच । “शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च । श्रुतानि तानि देवेश ! त्वद्वक्त्रान्निःसृतानि च ॥ किङ्किदन्यत्तु देवानां साधनं यदि कथ्यताम् । शङ्कर उवाच । शृणु देवि ! प्रवक्ष्यामि सावधानावधारय । हनूमत्साधनं पुण्यं महापातकनाशनम् ॥ एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् । जयो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ * ॥ तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम् ॥ वियत् सलवकं हनूमते च तदनन्तरम् । रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः ॥ एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः । तव स्नेहेन भक्त्या च दासोऽस्मि तव सुन्दरि ! ॥ एतन्मन्त्रं अर्ज्जुनाय प्रदत्तं हरिणा पुरा । जयेन साधनं कृत्वा जितं सर्व्वं चराचरम् ॥ नदीकूले विष्णुगेहे निर्ज्जने पर्व्वते वने । एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥” ध्यानमाह । “महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ट रणे दुष्ट घोररावं समुत्सृजन् ॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं नेत्रं सूर्य्यकोटिसमप्रभम् ॥ अङ्गदाद्यैर्महावीरैर्व्वेष्टितं रुद्ररूपिणम् । एवंरूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ लक्षजपात् प्रसन्नः स्यात् सत्यं ते कयितं मया । ध्यानैकमात्रतः पुंसां सिद्धिरेव न संशयः ॥ प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने । प्राणायामं षडङ्गञ्च मूलेन सकलं चरेत् ॥ तत्क्षणादेव चाप्नोति सत्यं सत्यं सुनिश्चितम् ॥” इति च तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु(नू)मत्¦ पु॰ हनु(नू) + अस्त्यर्थे मतुप्। रामस्य अनु-चरे अञ्जनागर्भजाते पवनतनये वानरभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुमत्¦ m. (-मान्)
1. The monkey chief HANUMA4N, the son of ANJANA4, by PAVANA or the wind, the friend, ally and spy of RA4MACHANDRA, in his invasion of LANKA
4.
2. A particular sort of monkey, (Simia sinica.) E. हनु the jaw, and मतुप् aff.; also with हनू, हनूमत् m. (-मान्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुमत्/ हनु--मत् etc. See. below.

हनुमत्/ हनु-मत् m. " having (large) jaws " , N. of a monkey-chief (one of the most celebrated of a host of semi-divine monkey-like beings , who , according to R. i , 16 , were created to become the allies of राम-चन्द्रin his war with रावण; हनुमत्was held to be a son of पवनor मारुत, " the Wind " ; and is fabled to have assumed any form at will , wielded rocks , removed mountains , mounted the air , seized the clouds , and rivalled गरुडin swiftness of flight ; according to other legends , हनुमत्was son of शिव; his mother's name was अञ्जनाSee. ; in modern times -Han हनुमत्is a very common village god in the Dekhan , Central and Upper India See. RTL. 220 ) MBh. R. etc.

हनुमत्/ हनु-मत् m. a particular sort of monkey , Simia Sinica W.

"https://sa.wiktionary.org/w/index.php?title=हनुमत्&oldid=506133" इत्यस्माद् प्रतिप्राप्तम्