हनुमान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुमान्, [त्] पु, (हनुरस्त्यस्येति । हनु + मतुप् ।) वानरविशेषः । स तु अञ्जनागर्भे पवनीरसाज्जातः । रावणबधार्थश्रीरामदूतश्च । तत्पर्य्यायः । मनूमान् २ आञ्जनेयः ३ योग- चरः ४ अनिली ५ हिडिम्बारमणः ६ राम- दूतः ७ अर्ज्जुनध्वजः ८ । इति त्रिकाण्डशेषः ॥ मरुतात्मजः ९ । इति जटाधरः ॥ * ॥ अथ हनूमत्कल्पः । देव्युवाच । “शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च । श्रुतानि तानि देवेश ! त्वद्वक्त्रान्निःसृतानि च ॥ किङ्किदन्यत्तु देवानां साधनं यदि कथ्यताम् । शङ्कर उवाच । शृणु देवि ! प्रवक्ष्यामि सावधानावधारय । हनूमत्साधनं पुण्यं महापातकनाशनम् ॥ एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् । जयो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ * ॥ तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम् ॥ वियत् सलवकं हनूमते च तदनन्तरम् । रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः ॥ एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः । तव स्नेहेन भक्त्या च दासोऽस्मि तव सुन्दरि ! ॥ एतन्मन्त्रं अर्ज्जुनाय प्रदत्तं हरिणा पुरा । जयेन साधनं कृत्वा जितं सर्व्वं चराचरम् ॥ नदीकूले विष्णुगेहे निर्ज्जने पर्व्वते वने । एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥” ध्यानमाह । “महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ट रणे दुष्ट घोररावं समुत्सृजन् ॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं नेत्रं सूर्य्यकोटिसमप्रभम् ॥ अङ्गदाद्यैर्महावीरैर्व्वेष्टितं रुद्ररूपिणम् । एवंरूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ लक्षजपात् प्रसन्नः स्यात् सत्यं ते कयितं मया । ध्यानैकमात्रतः पुंसां सिद्धिरेव न संशयः ॥ प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने । प्राणायामं षडङ्गञ्च मूलेन सकलं चरेत् ॥ तत्क्षणादेव चाप्नोति सत्यं सत्यं सुनिश्चितम् ॥” इति च तन्त्रसारः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a friend of राम; son of Marut and अञ्जना; took part in लन्का expedition; knew the yoga power of विष्णु and worshipped along with राम in the किम्पुरुष country; attained final release by सत्सन्ग। Had the white umbrella when Bharata took the पादुका. फलकम्:F1:  भा. IX. १०. १६ and १९; II. 7. ४५; V. १९. 1; XI. १२. 6; IX. १०. ४३.फलकम्:/F The best, the wise, the learned ब्रह्मचारि, and warrior; फलकम्:F2:  Br. III. 7. २२५-26; IV. २९. ११८.फलकम्:/F present at राम's अभिषेक. फलकम्:F3:  Vi. IV. 4. १००.फलकम्:/F
(II)--the residence of, protected by Rudra on all sides; there are कुण्डस् special to सूर्य, ब्रह्मा, Rudra and Hari. वा. ५९. ११८; ६०. ७३.
"https://sa.wiktionary.org/w/index.php?title=हनुमान्&oldid=506136" इत्यस्माद् प्रतिप्राप्तम्