हन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त, व्य, हर्षः । अनुकम्पा । (यथा, गीता- याम् । १० । १९ । “हन्त ते कथयिव्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”) वाक्यारम्भः । विषादः । इत्यमरः । ३ । ३ । २४३ ॥ (यथा, भ्रमराष्टके । ८ । “रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्वति हसिष्यति पद्मजालम् । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥”) अर्त्तिः । वादः । संभ्रमः । इति शब्दरत्ना- वली ॥ खेदः इति मेदिनी ॥ (यथा, रामा- यणे । “काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥” अन्तकल्पनम् । इत्यजयपालः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त अव्य।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।3।245।2।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

हन्त अव्य।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

3।3।245।2।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

हन्त अव्य।

वाक्यारम्भः

समानार्थक:हन्त

3।3।245।2।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , क्रिया

हन्त अव्य।

विषादः

समानार्थक:हन्त,हा

3।3।245।2।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त¦ अव्य॰ हर्न--त।

१ हर्षे

२ अनुकम्पायां

३ विषादे अमरः।

४ वाक्यारम्भे

५ आर्त्तौ

६ वादे

७ सम्भ्रमे शब्दच॰।

८ खेदेमेदि॰

९ अन्तकल्पने च अजयपालः।

हन्त¦ पु॰ हन--तुन्।

१ मृत्यौ

२ वृषे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त¦ Ind.
1. An inceptive particle.
2. An exclamation of grief, (ah, alas !)
3. Of pity.
4. Of pleasure.
5. Of hurry or haste.
6. Of joy.
7. Of surprise. E. हन् to kill, त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त [hanta], ind. A particle implying

Joy, surprise, flurry (oh !); हन्त भो लब्धं मया स्वास्थ्यम् Ś.4; हन्त प्रवृत्तं संगीतकम् M.1.

Compassion, pity; पुत्रक हन्त ते धानाकाः G. M.

Grief (oh !, alas !); हन्त धिङ् मामधन्यम् U.1. 42; -स्मरामि हन्त स्मरामि U.1; काचमूल्येन विकीतो हन्त चिन्तामणिर्मया Śānti.1.12; Me.16.

Good luck or benediction.

It is often used as an inceptive particle (expressive of an exhortation to do any thing, or asking attention); हन्तास्मिञ्जन्मनि भवान्न मां द्रष्टुमिहार्हति Bhāg. 1.6.22; Bṛi. Up.2.4.1; हन्त ते कथयिष्यामि Rām. -Comp. -उक्तिः f. uttering the word 'alas !', tenderness, compassion.

कारः the exclamation 'hanta'.

an offering to be presented to a guest; निवीती हन्तकारेण मनुष्यांस्तर्पयेदथ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्त ind. an exclamation or inceptive particle (expressive of an exhortation to do anything or asking attention , and often translatable by " come on! " " here! " " look! " " see! " in later language also expressive of grief , joy , pity , haste , benediction etc. and translatable by " alas! " " ah! " " oh! " etc. ; often repeated or joined with other particles e.g. हा हन्त, हन्त हन्त, हन्त तर्हि) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=हन्त&oldid=506145" इत्यस्माद् प्रतिप्राप्तम्