हन्तव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तव्य¦ mfn. (-व्यः-व्या-व्यं) What may be, or ought to be struck, killed, &c. E. हन्, तव्य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तव्य mfn. to be slain or killed , to be punished with death Mn. MBh. etc.

हन्तव्य mfn. to be violated (as justice) Mn. viii , 15

हन्तव्य mfn. to be refuted Hcat.

"https://sa.wiktionary.org/w/index.php?title=हन्तव्य&oldid=506147" इत्यस्माद् प्रतिप्राप्तम्