हन्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्ति f. the root or verb हन्Nya1yam.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडने
2.3.77
ताडयति हन्ति विध्यति तण्डते प्रहरति प्रहरते सट्टयति स्फिट्टयति[ax] आघट्टयति आस्फालयति जासयति आहते[ay]

हिंसायाम्
2.3.83
हिनस्ति सञ्ज्ञपयति सूदते हन्ति तर्दति तोपति त्रोपति ईषति तूर्वति थूर्वति तोफति त्रोफति रुशति तुम्पति त्रुम्पति तुम्फति त्रुम्फति शसति ऊर्वति अर्वति तोजति नभते भर्वति मषति नभ्नाति नभ्यति तोभते शर्वति वषति तुभ्नाति तुभ्यति शूर्यते शेषति तुपति रोषति रेषति धूर्यते यूषति तुफति दूर्वति धूर्वति प्रमापयति अर्दयति निर्वापयति रिष्यति तृणेढि मारयति श्लथति अर्दति गूर्यते क्रथति उज्जासयति क्राथयति[ba] युथ्यति तृहति उन्मूलयति[bb][bc] क्षिणाति कृणाति प्रतिष्किरति आलभते तृणाति उन्मथति क्षेणोति क्षेणोते छषति छषते द्रुणाति द्रुणीते कृणोति कृणुते क्षिणोति क्षिणुति क्षणोति क्षणुते मीनाति मीनीते स्पृणाति स्पृणीते कुन्थति पुन्थति लुन्थति रिशति हिंसति स्तृहति तृंहति सृम्भति मृणति चुम्बयति श्रथति क्लथति सर्भति मेदति दृणति स्फिट्टयति हिंसयति चृतति अन्ये[bd]

"https://sa.wiktionary.org/w/index.php?title=हन्ति&oldid=506149" इत्यस्माद् प्रतिप्राप्तम्