हन्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्ता, [ऋ] त्रि, (हन्तीति । हन + तृच् । हननकर्त्ता । यथा, भट्टौ ५ सर्गे । “भवन्तं कार्त्तवीर्य्यो यो हीनसन्धिमचीकरत् । जिगाय तस्य हन्तारं स रामः सार्व्व- लौकिकः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ¦ त्रि॰ हन--तृच्।

१ हननकर्त्तरि

२ सततहननानुशील-यितरि च स्त्रियां ङीप्।
“महिषासुरहन्त्र्याश्च प्रतिष्ठादक्षिणायने” देवप्र॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ¦ m. (-न्ता)
1. A murderer, a slayer.
2. A thief, a robber.
3. A measure of food, four times four double handfuls. f. (-न्त्री)
1. Who or what strikes or kills.
2. One who destroys or removes. E. हन् to kill, तृच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ [hantṛ], a. (-न्त्री f.) [हन्-तृच्]

One who strikes or kills, striking, killer; न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः Ms.5. 34; Ku.2.2.

One who removes, destroys, counteracts &c. -m.

A slayer, killer.

A thief, robber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ mf( त्री)n. (the former with gen. , the latter wish acc. )slaying , killing , a slayer , killer , murderer , robber , disturber , destroyer(760454 -त्वn. ) RV. etc.

हन्तृ m. a partic. measure of food W.

हन्तृ mf( त्री)n. (the former with gen. , the latter wish acc. )slaying , killing , a slayer , killer , murderer , robber , disturber , destroyer(760457 -त्वn. ) RV. etc.

हन्तृ m. a partic. measure of food W.

हन्तृ mf( त्री). See. next.

"https://sa.wiktionary.org/w/index.php?title=हन्तृ&oldid=266306" इत्यस्माद् प्रतिप्राप्तम्