हन्यमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्यमानः, त्रि, (हन + कर्म्मणि शानच् ।) वर्त्त- मानहननीयवस्तु । हनधातोः कर्म्मणि शान- प्रत्ययेन निष्पन्नः । यथा, -- “हन्यमानं महासैन्यं विलोक्यमर्षमुद्वहन् । अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥” इति मार्कण्डेये देवीमाहात्म्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्यमान¦ mfn. (-नः-ना-नं) Being killed or struck. E. हन् to hurt or kill, pass. v., शानच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्यमान mfn. ( pr. p. Pass. )being killed or slain etc.

हन्यमान m. pl. N. of a people( v.l. हंस-मार्ग) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HANYAMĀNA : A famous place in south India mentioned in the Purāṇas. (Bhīṣma Parva, Chapter 9, Verse 69).


_______________________________
*1st word in right half of page 308 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हन्यमान&oldid=506154" इत्यस्माद् प्रतिप्राप्तम्