हम्भा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हम्भा, स्त्री, गोध्वनिः । इति हेमचन्द्रः । त्रिकाण्ड- शेषश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हम्भा¦ f. (-म्भा) The lowing of kine. E. हम् imitative sound, भा to shine, affs. अङ् and टाप्; also हम्बा and हम्मा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हम्भा f. lowing or bellowing of cattle MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=हम्भा&oldid=506159" इत्यस्माद् प्रतिप्राप्तम्