हयप्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयप्रियः, पुं, (हयस्य प्रियः ।) यवः । इति हेम- चन्द्रः ॥ (यवशब्देऽस्य गुणादयो ज्ञेयाः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयप्रिय¦ पु॰

६ त॰।

१ यवे हेमच॰।

२ अश्वगन्धाया

३ खर्जूर्य्याञ्च स्त्री राजनि॰

४ अश्ववल्लभे त्रि॰। हयेष्टादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयप्रिय¦ m. (-यः) Barley. f. (-या) The Kharju4ri4 tree. E. हय a horse, प्रिय fond of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयप्रिय/ हय--प्रिय m. " dear to -hhorses " , barley L.

"https://sa.wiktionary.org/w/index.php?title=हयप्रिय&oldid=506182" इत्यस्माद् प्रतिप्राप्तम्