हयवाहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयवाहनः, पुं, (हयो वाहनमस्य ।) रेवन्तः । स तु सूर्य्यपुत्त्रः । इति हेमचन्द्रः ॥ कुबेरः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयवाहन¦ पु॰ हयो वाहनमस्य। सूर्य्यपुत्रे रेवन्ते हेमच॰। रअश्ववाह्{??} त्रि॰।

६ त॰।

३ अवस्य चालने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयवाहन¦ m. (-नः)
1. The son of SU4RYA.
2. KUVE4RA. E. हय a horse, वाहन a vehicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयवाहन/ हय--वाहन m. N. of रेवन्त(son of the Sun) L.

हयवाहन/ हय--वाहन m. of कुबेरL.

"https://sa.wiktionary.org/w/index.php?title=हयवाहन&oldid=506189" इत्यस्माद् प्रतिप्राप्तम्