हया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हया, स्त्री, (हयस्तद्गन्धोऽस्त्यस्या । इति । अच् । टाप् ।) अश्वगन्धा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हया¦ स्त्री हयः हयगन्धोऽस्त्यस्याः अच्। अश्वगन्धायाम्राजनि॰। घोटक्यां तु हयीत्येव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हया [hayā] हयी [hayī], हयी A female horse, mare.

"https://sa.wiktionary.org/w/index.php?title=हया&oldid=506198" इत्यस्माद् प्रतिप्राप्तम्