हरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरणम्, क्ली, (ह्नियते इति । हृ + ल्युट् ।) यौत- कादिदेयद्रव्यम् । (यथा, रघुः । ७ । २२ । “सत्त्वानुरूपाहरणाकृतश्रीः प्रास्थापयत् राघवमन्वगाच्च ॥”) तत्पर्य्यायः । दायः २ । इत्यमरः । २ । ८ । २८ ॥ यौतकं आदिना उपनयनभिक्षाप्रसादादि च यत् देयं तत् दायहरणपदवाच्यं कन्यादानकाले जामात्रादभ्यो व्रतभिक्षादो ब्रह्मणादिभ्यश्च यत् द्रव्यं दीयते यत्र दायादिद्वयमित्यर्थः । युतकं यानिसम्बन्धः तत्र भवमिति ष्णेयौतकं युतयो- र्बधूवरयोरिदमिति वा कणि योतकं यौतुक- मुकारमध्यमपि । यौतकं यौतुकञ्च तत् इति वाचस्पतिः । दीयते दायः, कर्म्मणि घञ् सुष्ठु दीयते सुदायः इति पाठः इत्यन्ये । ह्रियते हरणं कर्म्मणि अनट् । इति भरतः ॥ * ॥ भुजः । हृतिः । इति मेदिनी ॥ (यथा, भाग- वते । १० । ५० । ९ । “एतदर्थोऽवतारोऽयं भूभारहरणाय मे । संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥”) शुक्रम् । स्वर्णम् । कपर्द्दकम् । उष्णोदकम् । इति केचित् ॥ भाज्याङ्कात् भाजकाङ्कद्वारा- भागग्रहणम् । इति लोलावती ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरण नपुं।

अवश्यं_दीयमानद्रव्यम्

समानार्थक:सुदाय,हरण

2।8।28।2।2

उपायनमुपग्राह्यमुपहारस्तथोपदा। यौतकादि तु यद्देयं सुदायो हरणं च तत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरण¦ न॰ हृ--भावे ल्युट्।

१ स्थानान्वरकरणे

२ विभाजने चकर्मणि ल्युट्।

३ योतुकादौ देवे धने भा॰ आ॰ हरणा-हरणपर्व

२२

१ अ॰।

४ भुजे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरण¦ n. (-णं)
1. Taking, (either in a good or bad sense,) accepting, receiving, seizing, stealing, dividing, carrying off or away.
2. A special gift, as a nuptial present, alms to a student at his initiation, &c.
3. The arm.
4. Semen virile.
5. Gold.
6. A Kowri. [Page828-a+ 60]
7. Boiling water.
8. (In Arithmetic,) Dividing, division. m. (-णः) The hand. E. हृ to take, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरणम् [haraṇam], [हृ-भावे ल्युट्]

Seizing, taking.

Carrying away, carrying off, removing, stealing; कन्याहरणम् Ms. 3.33; धेनुवत्सहरणम् R.11.74.

Depriving of, destroying; as in प्राणहरणम्.

Dividing.

A gift to a student.

The arm.

Semen virile.

Gold.

A nuptial present, (= यौतक q. v.); आजग्मुः खाण्डवप्रस्थ- मादाय हरणं बहु Mb.1.221.33.

A shell, cowrie.

Boiling water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरण mf( आor ई)n. (only ifc. )carrying , holding , containing( e.g. बलि-हरणी, दर्वी, " a ladle containing an oblation ") A1s3vGr2.

हरण mf( आor ई)n. taking away. removing( e.g. रजो-ह्" removing dust ") Kaus3.

हरण m. " taker " , a hand L.

हरण m. an arm L.

हरण m. Michelia Champaca L.

हरण n. the act of carrying or bringing or fetching. Ka1tyS3r. MBh. etc.

हरण n. offering Ka1tyS3r. Gaut.

हरण n. carrying off , robbing , abduction Gaut. Mn. MBh. etc.

हरण n. removing , destroying Sus3r. VarBr2S.

हरण n. dividing , division Col.

हरण n. a nuptial present(= -यौतक) MBh.

हरण n. a gift to a student at his initiation W.

हरण n. fodder given to a stallion(= वाडब-ह्) Ka1s3. on Pa1n2. 6-2 , 65

हरण n. ( L. also " a partic. gesture " [ esp. of an archer in shooting] ; " boiling water " ; " semen virile " ; " gold ").

हरण etc. See. p.1289.

"https://sa.wiktionary.org/w/index.php?title=हरण&oldid=506217" इत्यस्माद् प्रतिप्राप्तम्