हरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिः, पुं, (हरति पापानीति । हृ + “हृपिषि- रुहीति ।” उणा० ४ । १२८ । इति इन् ।) विष्णुः । (यथा, रघुः । १० । ८६ । “हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥”) सिंहः । (यथा, रघुः । २ । ५९ । “स न्यस्तगस्त्रो हरये स्वदेह- मुपानयत् पिण्डमिवामिषस्य ।”) शुकपक्षी । सर्पः । वानरः । भेकः । इत्यमरः ॥ चन्द्रः । सूर्य्यः । वायुः । अश्वः । (यथा, महाभारते । ३ । १६६ । ५ । “ततः स हरिभिर्युक्तं जाम्बनदपरिस्कृतम् । मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥) यमः । शिवः । ब्रह्मा । किरणः । इन्द्रः । (यथा, रघुः । १२ । १०३ । “यन्ता हरेः सपदि संहृतकार्म्मुकज्य- मापृच्छ्य रावघमनुष्ठितदेवकार्य्यम् ॥”) वर्षविशेषः । इति मेदिनी ॥ मयरः । कोकिलः । हंसः । अग्निः । इति शब्दरत्नावली ॥ भर्त्तृ- हरिः । इति त्रिकाण्डशषः ॥ पिङ्गवर्णः । हरिद्वर्णः । इति हेमचन्द्रः ॥ * ॥ हरेरष्टोत्तर- शतनामानि यथा, -- त्रीसदावि उवाच । श्रीकृष्णाष्टोत्तरशतं नाम मङ्गलदायकम् । तत्शृणुष्व महाभाग ! सव्वकल्मषनाशनम् ॥ श्रीकृष्णः पुण्डरोकाक्षो वासुदेवी जनार्द्दनः । नारायणो हरिर्व्विष्णुर्म्माधवः पुरुषोत्तमः ॥ अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ॥ एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥ पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः ॥ दृष्ट्वावराधनिचयैर्म्मुक्तास्तु नात्र संशयः ॥ १० ॥ निःक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते । सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥ तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् । प्रत्यहं मां महाभागे तस्य पुण्यं न गण्यते ॥ दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् । वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥ ११ ॥ वैशाखे च तृतीयायां जलमध्ये विशेषतः । अथवा मण्डपे कुर्य्यात् मण्डले वा वृहद्ध्वुजे ॥ सुगन्धचन्दनेनाङ्गं सुपुष्टाङ्गो दिने दिने । यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥ चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना । जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा । एतैर्गन्धयुतैश्चापि अङ्गानि च विलेपयेत् ॥ घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमच्युते ॥ अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ सुगन्धिमिश्रितैस्तोयेः स्नापयित्वा जगद्- गुरुम् । अथवा पुष्पमध्यं च स्थापयेज्जगदीश्वरम् ॥ वृन्दावनं तत्र कृत्वा उपस्कृतफलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ नारिकेलं फलं नीर कोषञ्चोद्धृत्य दापयेत् । कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥ यथा पचेत्तथा दद्याद्यथाशक्तिनियोगतः । दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥ पाचितं पिष्टकं धातुरष्टादश घृतेन च । तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥ यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् । दत्त्वा नैवेद्यवस्त्रत्तादीन्नाददीत कथञ्चन ॥ त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः । इति ते कथितं किञ्चित् समासेन महेश्वरि ! । गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥ १२ ॥ श्रीकृष्णरूपगुणवर्णनशांस्त्रवर्गे बोधाधिकार इह चेदलमन्यपारैः । तत्प्रेमभावबलभक्तिविलासनाम- हासेषु चेद्यदि रतिः किमु कामिनीभिः ॥ तञ्चेतसा विभजतां व्रजबालकेन्द्र वृन्दावनं क्षितितलं यमुनाजलञ्च । तल्लोकनाथपद पङ्कजधूलिभिश्चे- ल्लिप्तं वपुः किल वृथागुरुचन्दनाद्यैः ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

हरिः, त्रि, (हरति नेत्रदुःखमिति । हृ + इन् ।) पिङ्गलवर्णः । हरिद्वर्णः । इति मेदिनी ॥ (यथा रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्त्तयन्निव ॥”) पीतवर्णः । इत्यनेकार्थकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरि पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।8।4।3

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

हरि पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।1।6

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

हरि पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

हरि पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

हरि पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

हरि पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

हरि पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

हरि पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

हरि पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

हरि पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

हरि पुं।

शुकः

समानार्थक:कीर,शुक,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

हरि पुं।

वानरः

समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

हरि पुं।

मण्डूकः

समानार्थक:भेक,मण्डूक,वर्षाभू,शालूर,प्लव,दर्दुर,प्लवङ्गम,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पत्नी : मण्डूकी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

हरि वि।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

3।3।175।2।1

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरि¦ पु॰ हृ--इन्।

१ विष्णौ

२ सिंहे

३ सर्पे

४ वानरे

५ भेके

६ शुकखगे अमरः।

७ चद्रे

८ सूर्य्ये

९ वायौ

१० अश्वे

११ यमे

१२ हरे

१३ ब्रह्मणि

१४ किरणे जम्बुद्वीपस्य

१५ वर्षभेदे

१६ इन्द्रे च मेदि॰

१७ मयूरे

१८ कोकिले

१९ हंसे

२० वह्नौ शब्दर॰। भर्तृहरिनामके वाक्यप्रदीयग्रन्थकारके

२१ पण्डिते त्रिका॰।

२२ पिङ्गलवर्णे

२३ हरिद्वर्णे हेमच॰

२४ तद्वति त्रि॰।
“हरिं विदित्वा हरि-भिश्च वाजिभिः” रघु।

२५ पीते अनेकार्थको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरि¦ mfn. (-रिः-रिः-रि)
1. Green, greenish.
2. Tawny.
3. Yellow. m. (-रिः)
1. VISHN4U, or as considered to be the same deity, with KRISHNA.
2. YAMA.
3. Air, wind.
4. INDRA.
5. The moon.
6. The sun.
7. A lion.
8. A ray of light
9. A horse.
10. A parrot.
11. An ape.
12. A snake.
13. A frog.
14. S4IVA.
15. One of the nine VARSHAS into which the known continent is divided.
16. BRAHMA
4.
17. Fire.
18. The Kokila or Indian cuckoo.
19. A goose.
20. A peacock.
21. Green, (the colour.)
22. Tawny, (the colour.)
23. A golden colour, or yellow.
24. A horse of INDRA.
25. A name of the poet BHARTRIHARI.
26. A learned man. E. हृ to take, to seize, (the world or men's hearts, &c.,) Una4di aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरि [hari], a. [हृ-इन्]

Green, greenish-yellow; हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिताः Bhāg.1.2.11.

Tawny, bay, reddish-brown (कपिल); हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः R. 12.84;3.43.

Yellow; महोरगवराहाद्य हरिकेश विभो जय Mb.6.65.52;3.42.7.

रिः N. of Viṣṇu; हरिर्यथैकः- पुरुषोत्तमः स्मृतः R.3.49.

N. of Indra; प्रजिधाय समाधि- भेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् R.8.79;3.55,68.

N. of Śiva.

N. of Brahman.

N. of Yama.

The sun; एवं स्तुतः स भगवान् वाजिरूपधरो हरिः Bhāg.12. 6.73.

The moon.

A man.

A ray of light.

Fire.

Wind; तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ Rām.1.32.23.

A lion; करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम् Bv.1. 5,51.

A horse; ततः कदाचिद्धरिसंप्रयुक्तं महेन्द्रवाहं सहसोपयातम् Mb.3.165.1; Śukra.4.946.

A horse of Indra; सत्यमतीत्य हरितो हरींश्च वर्तन्ते वाजिनः Ś.1;7.7.

An ape, a monkey; व्रयर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा U.3.45; शत्रुर्वर्जधरात्मजेन हरिणा घोरेण घानिष्यते Mv. 4.6; R.12.57.

The cuckoo.

A frog.

A parrot.

A snake.

The tawny green or yellow colour.

A peacock.

N. of the poet Bhartṛihari.

The sign of the zodiac, Leo.

An organ of sense (इन्द्रिय); युक्ता ह्यस्य हरयः शता दशेति Bṛi. Up.2.5. 19.

Comp. अक्षः a lion. ...... हर्यक्षसमविक्रमान् Śiva B.31.53.

N. of Kubera.

of Śiva; सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् Mb.9.12.3.

N. of an Asura (हिरण्याक्ष); एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च Bhāg.3.18. 18.

अश्वः Indra; हयाश्च हर्यश्वतुरंगवर्णाः Bhāg.8.15.5.

Śiva. -कान्त a.

dear to Indra.

beautiful as a lion. -केलीयः the country called वङ्ग q. v. -केशः N. of Śiva; हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् Mb.1. 17.11. -गणः a troop of horses. -गन्धम् a kind of sandal. -गोपकः cochineal.

चन्दनः, नम् a kind of yellow sandal (the wood or tree); ततः प्रकोष्ठे हरिचन्दना- ङ्किते R.3.59;6.6; Ś.7.2; Ku.5.59.

one of the five trees of paradise; पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ Ak.

(नम्) moonlight.

saffron.

the filament of a lotus. -चापः, -पम् a rainbow. -तालः (by some regarded as derived from हरित) a kind of yellow-coloured pigeon. (-लम्) yellow orpiment; अचल एष भवानिव राजते स हरितालसमान- नवांशुकः Śi.4.21; Ku.7.23,33; पारदं हारतालं च ...... Siva B.3.19; H. D.1.

(ली) the Dūrvā grass.

a streak or line in the sky.

= हरितालिका (1).-तालकः a kind of yellow-coloured pigeon.

(कम्) yellow orpiment.

a theatrical decoration.

तालिका the third day of the bright half of Bhādrapada.

the Dūrvā plant. -तुंरगमः N. of Indra. -दासः a worshipper or votary of Viṣṇu. -दिनम् the 11th day (एकादशी) in a fortnight sacred to Viṣṇu. -दिश् f. 'Indra's quarter', the east. -देवः the asterism Śrāvaṇa.

द्रवः a green fluid.

powder of the blossoms of the Nāgakeśara tree. -द्रुः a tree. -द्वारम् N. of a celebrated Tīrtha or sacred bathing-place.

नेत्रम् the eye of Viṣṇu.

the white lotus. (-त्रः) an owl.-पदम् the vernal equinox. -पर्णम् a radish.

प्रियः the Kadamba tree.

a conch-shell.

a fool.

a madman.

Śiva.

(यम्) the root Uśīra.

a sort of sandal.

प्रिया Lakṣmī.

the sacred basil.

the earth.

the twelfth day of a lunar fortnight.-बीजम् yellow orpiment. -भक्तः a worshipper of Viṣṇu. -भुज् m. a snake. -मन्थः, -मन्थकः a chick-pea; Śukra.4.969. -मेधः, -मेधस् m. N. of Viṣṇu; नमो विशुद्धसत्त्वाय हरये हरिमेधसे Bhāg.4.3.24;11.29.45.-रोमन् a. having fair hair on the body, very young; सुवर्णशिरसो$प्यत्र हरिरोम्णः प्रगायतः Mb.5.11. 12 (com. हरिरोम्णः अपलितस्य नित्यतरुणस्येत्यर्थः).

लोचनः a crab.

an owl. -वंशः N. of a celebrated work by Vyāsa supplementary to the Mahābhārata. -वर्षः N. of one of the nine divisions of Jambudvīpa.

वल्लभा Lakṣmī.

the sacred basil. -वासरः 'Viṣṇu's day', the eleventh day of a lunar fortnight (एकादशी).

वाहनः Garuḍa.

Indra.

N. of the sun. ˚दिश् f. the east; अलकसंयमनादिव लोचने हरीत मे हरिवाहनदिङ्मुखम् V.3.6.-वीजम् yellow orpiment. -शरः> an epithet of Śiva (Viṣṇu having served Śiva as the shaft which burnt down 'the three cities' or cities of the demon Tripura).-सखः a Gandharva; सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनो- रमवल्लकीमृद्गैः Ki.1.18. -संकीर्तनम् repeating the name of Viṣṇu. -सुतः, -सूनुः N. of Arjuna.

हयः Indra; रक्षसां रुवतां रावं श्रुत्वा हरिहयानुजः Rām.7.7.41; हरिहयाग्रसरेण धनुर्भृता R.9.12.

the sun.

N. of Skanda.

of Gaṇeśa. -हरः a particular form of deity consisting of Viṣṇu and Śiva conjoined; see हरेश्वरः. ˚आत्मकः

N. of Garuḍa.

of Śiva's bull.-हेतिः f.

the rain-bow; कथमवलोकयेयमधुना हरिहेतिमतीः (ककुभः) Māl.9.18.

the discus of Viṣṇu. ˚हूतिः the ruddy goose; हरिहेतिहूति मिथुनं पततोः Śi.9.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरि mfn. (for 2. See. col. 3) bearing , carrying(See. दृतिand नाथ-ह्).

हरि mfn. (prob. fr. a lost हृ, " to be yellow or green " ; for 1. हरिSee. above , col. 2) fawn-coloured , reddish brown , brown , tawny , pale yellow , yellow , fallow , bay ( esp. applied to horses) , green , greenish RV. etc. , etc.

हरि m. yellow or reddish brown or green (the colour) L.

हरि m. a horse , steed ( esp. of इन्द्र) RV. etc.

हरि m. a lion MBh. Ka1v. etc.

हरि m. the sign of the zodiac Leo VarBr2S.

हरि m. the sun ib.

हरि m. = हरि-नक्षत्रib.

हरि m. a monkey MBh. R. etc.

हरि m. ( L. also , a ray of light ; the moon ; Phaseolus Mungo ; a jackal ; a parrot ; a peacock ; the Koil or Indian cuckoo ; a goose ; a frog ; a snake ; fire)

हरि m. the wind or N. of वायु(god of the wind) R.

हरि m. of इन्द्रib. etc.

हरि m. ( esp. ) N. of विष्णु-कृष्ण(in this sense thought by some to be derived from हृ, " to take away or remove evil or sin ") MBh. Ka1v. etc.

हरि m. of ब्रह्माTA1r.

हरि m. of यमL.

हरि m. of शिवL.

हरि m. of शुक्रL.

हरि m. of सु-पर्णL.

हरि m. of a son of गरुडMBh.

हरि m. of a राक्षसib.

हरि m. of a दानवHariv.

हरि m. of a son of अकम्पन(or अनुकम्पन) MBh.

हरि m. of a son of तारका-क्षib.

हरि m. of a son of पराजित्Hariv.

हरि m. of a son of परावृत्VP.

हरि m. of a worshipper of विष्णुBhP.

हरि m. of various authors and scholars ( esp. of the poet भर्तृ-हरिas the author of the वाक्य-पदीय; also with मिश्र, भट्ट, दीक्षितetc. ) Cat.

हरि m. of a mountain VP.

हरि m. of a world(See. हरि-वर्ष) L.

हरि m. of a metre Col.

हरि m. of a partic. high number Buddh.

हरि m. pl. men , people(= मनुष्याः) Naigh. ii , 3

हरि m. a partic. class of gods under मनुतामसPur.

हरि ind. (for 1. See. p. 1289 , col. 2 ; for 2. ib. , col. 3 )an exclamation (" alas! ") MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--praise of: by Arjuna; फलकम्:F1:  भा. I. 7. २२-26.फलकम्:/F by कुन्ती; फलकम्:F2:  Ib. 8. १८-43.फलकम्:/F by भीष्म; फलकम्:F3:  Ib. 9. ३२-42.फलकम्:/F by women of हास्तिनपुर; फलकम्:F4:  Ib. १०. २१-30.फलकम्:/F by शुक; फलकम्:F5:  Ib. II. 4. १२-24; 9. 5-१६.फलकम्:/F by ब्रह्मा; फलकम्:F6:  Ib. 9. २४-29.फलकम्:/F by जीव in embryo; फलकम्:F7:  Ib. III. १२-21.फलकम्:/F by देवहूती; फलकम्:F8:  Ib. ३३. 2-8.फलकम्:/F by दक्ष and others; फलकम्:F9:  Ib. IV. 7. २६-47.फलकम्:/F by सुनीति; फलकम्:F१०:  Ib. 8. १९-3.फलकम्:/F by Dhruva; फलकम्:F११:  Ib. 9. 6-१७.फलकम्:/F by पृथु; फलकम्:F१२:  Ib. २०. २३-31.फलकम्:/F by Pracetasas; फलकम्:F१३:  Ib. ३०. २२-42.फलकम्:/F by नारद; फलकम्:F१४:  Ib. ३१. 9-२२[4].फलकम्:/F रुद्रगीता in praise of: taught by शिव to Pracetasas; फलकम्:F१५:  Ib. २४. ३३-79.फलकम्:/F praise of Hari leads to attain divine knowledge and also to मोक्ष; फलकम्:F१६:  Ib. VII. 1. 4-5 [1-2]; 7. ३१.फलकम्:/F praise of, by Manu (स्वायम्भुव), फलकम्:F१७:  Ib. VIII. 1. 9-१६.फलकम्:/F by Gajendra; फलकम्:F१८:  Ib. 3. 2-२९.फलकम्:/F by ब्रह्मा; फलकम्:F१९:  Ib. 5. २६-50; 6. 8-१५; १७. २५-28.फलकम्:/F by शिव; फलकम्:F२०:  Ib. १२. 4-१३.फलकम्:/F by Aditi; फलकम्:F२१:  १७. 8-१०.फलकम्:/F by Bali in bondage, by प्रह्लाद; फलकम्:F२३:  Ib. २३. 6-8.फलकम्:/F and by Satyavrata; फलकम्:F२४:  Ib. २४. २९-30, ४६-53.फलकम्:/F by त्रयी and उपनिषदिच् and Yoga literature; फलकम्:F२५:  Ib. X. 8. ४५.फलकम्:/F praise of: by गरुड; फलकम्:F२६:  Ib. X. [५३व् 14-१६].फलकम्:/F by Mucukunda; फलकम्:F२७:  Ib. ५१. ४६-58.फलकम्:/F by जाम्बवत्; फलकम्:F२८:  Ib. ५६. २६-8.फलकम्:/F by कृतवर्मन्, and अक्रूर; फलकम्:F२९:  Ib. ४०. 1-३०; ५७. १२-17.फलकम्:/F by भूमि, mother of Naraka; फलकम्:F३०:  Ib. ५९. २५-31.फलकम्:/F by रुक्मिणी; फलकम्:F३१:  Ib. ६०. ३४-48.फलकम्:/F by Indra; फलकम्:F३२:  [६७ (v) २४-30].फलकम्:/F by नृग; फलकम्:F३३:  Ib. ६०. ४४; ६४. १०-29.फलकम्:/F and by Rudra; फलकम्:F३४:  Ib. ६३. ३४-45.फलकम्:/F his deeds recalled by the citizens of मथुरा; फलकम्:F३५:  Ib. X. ४३. २२-31.फलकम्:/F praise of; nature of; much in evidence in द्रविड; फलकम्:F३६:  Ib. XI. 5. ३२-40.फलकम्:/F by नारद; फलकम्:F३७:  Ib. X. ३७. 9-२३; ६९. १७-18; ७०. ३७-44.फलकम्:/F by kings in जरासन्ध's prison, and after their [page३-745+ ३९] release; फलकम्:F३८:  Ib. ७०. २५-30; ७३. 8-१६.फलकम्:/F by युधिष्टिर; फलकम्:F३९:  Ib. ७४. 2-5.फलकम्:/F by ऋषिस्; फलकम्:F४०:  Ib. ८४. १६-26.फलकम्:/F by Vasudeva, देवकी and Bali; फलकम्:F४१:  Ib. ८५. (whole).फलकम्:/F by बहुलाश्व; फलकम्:F४२:  Ib. ८६. ३१-6.फलकम्:/F by श्रुतदेव; फलकम्:F४३:  Ib. ८६. ४४-9.फलकम्:/F by श्रुतिस् (श्रुतिगीति); फलकम्:F४४:  Ib. ८७. १४-41.फलकम्:/F by gods; फलकम्:F४५:  Ib. XI. 6. 7-१९.फलकम्:/F by ब्रह्मा; फलकम्:F४६:  Ib. 6. २१-7; X. १४. 1-४०.फलकम्:/F by Uddhava; फलकम्:F४७:  Ib. ४२. ४९; 7. १४-18; ११. १३, ३४, ३६; २९. ३७-40.फलकम्:/F by नलकूबर and मणिग्रीव; फलकम्:F४८:  Ib. X. १०. २९-38.फलकम्:/F by कालिय and his wives; फलकम्:F४९:  Ib. १६. ३३-59.फलकम्:/F by Gopis (गोपिगीता); फलकम्:F५०:  Ib. २१. 7-१९; ३१. 1-१९; ३५. 2-२५.फलकम्:/F by Indra. फलकम्:F५१:  Ib. २७. 4-१३.फलकम्:/F ^२२ Ib. २२. 2-११, २१-23.
(II)--a name given to विष्णु by स्वायम्भुव Manu for saving three worlds from affliction; फलकम्:F1:  भा. II. 7. 2.फलकम्:/F acted as ब्रह्मा in Soma's राजसूय; फलकम्:F2:  M. २३. २१.फलकम्:/F अधिदेवत for the planet Budha; फलकम्:F3:  Ib. ९३. १३; २४६. 4, ३४: २४७. १९; २४८. ३६.फलकम्:/F does प्रणाम every day to शङ्कर. फलकम्:F4:  वा. २१. 7; ३५. १३.फलकम्:/F
(III)--a son of ऋषभ and a भागवत: expound- ed to Nimi the nature of a भागवतोत्तम. भा. V. 4. ११; XI. 2. २१, ४५-55.
(IV)--an अवतार्: born as son of हरिणी and Hari- medhas: awarded मोक्ष to Gajendra. भा. VIII. 1. ३०.
(V)--son of Vasudeva and देवकी to put down adharma. भा. IX. २४. ५५-67. [page३-746+ ३२]
(VI)--(Matsya). भा. X. ४०. १७.
(VII)--(as horse) killed Madhu and कैटभ. भा. X. ४०. १७.
(VIII)--(कूर्म) bore Mandara. भा. X. ४०. १८.
(IX)--(वराह) raised the Earth. भा. X. ४०. १८; Br. 5. १५.
(X)--Narasimha. भा. X. ४०. १९.
(XI)--निर्गुण and apart from प्रकृति: makes his devotees the poorest so as to create in them a spirit of detachment: Blesses and curses: In the garb of a Brahma- चारिन् persuaded वृक to test शिव's boon on himself: भृगु kicked the sleeping Hari in his chest and helped him to get united with लक्ष्मी: भृगु's wonder at it; फलकम्:F1:  भा. X. Chh. ८८-89.फलकम्:/F Has root in religious performances of Brahmanas and is himself यज्ञ and source of all Dharma: the २५थ् principle: Helped शिव in regaining his lost glory through Maya: took the form of a cow and with ब्रह्मा as calf drank the immortalising fluid of the well in Tripura; फलकम्:F2:  Ib. VII. 2. ११; 8. ५२; १०. ५१ and ६२; ११. 7.फलकम्:/F विभूतिस् of; फलकम्:F3:  Ib. १६. 9-४०.फलकम्:/F ब्रह्मा born of his grace and Rudra of his wrath. फलकम्:F4:  Ib. XII 5. 1.फलकम्:/F
(XII)--अवतार्स् of: पुरुष as ब्रह्मा, विष्णु and Rudra, नरनारायण, Hamsa, Datta, कुमार, ऋषभ, हयग्रीव, Matsya, वराह, कूर्म, नृसिम्ह, वामन, परशुराम and राम. भा. XI. 4 (whole). [page३-747+ ३३]
(XIII)--in a group--form of वासुदेव, Sankar- षण, Pradyumna and Aniruddha: as the indwellers of सूर्य: spoken of in nine forms such as time, place and so on. In the form of time, for every month seven attendants lead him; फलकम्:F1:  भा. XII. ११. २१ and २८, ३१-44.फलकम्:/F other attendants of. फलकम्:F2:  Ib. XI. २७. २७-9.फलकम्:/F
(XIV)--a तुषित god in the स्वारोचिष and a साध्य in the चाक्षुष epoch. Br. III. 3. १५.
(XV)--a son of Rukmakavaca appointed over Videha with his brother Parigha. Br. III. ७०. २९; M. ४४. २८-9; वा. ९५. २८.
(XVI)--same as महिष. M. १२२. ५९.
(XVII)--an attribute of विष्णु; everywhere in his universal form (विश्वरूप). Vi. II. 2. ५१; III. 8. १०; V. 1. ३२; 4. 4; १३. ४८, ५०; १७. 8, १७; १८. ३१; २०. ५९; २१. 8, ११; २४. 1; ३१. २०; ३२. 8; ३३. ११ ff; ३४. १३, १७; VI. 4. 4; 8. १८, ३१ ff.
(XVIII)--Mt. a chief hill of कुशद्वीप. Vi. II. ४४. ४१.
(XIX) a son of विश्वामित्र. Vi. IV. 7. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hari^1 : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snakesacrifice of Janamejaya; described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 14, 13.


_______________________________
*1st word in left half of page p84_mci (+offset) in original book.

Hari^2 : m.: A mythical bird, living in the world of the Suparṇas 5. 99. 13, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in the destruction of his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p84_mci (+offset) in original book.

Hari^3 : f.: A mythical female being (a female monkey ?)

One of the nine daughters (ātmasaṁbhavāḥ) of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’); she gave birth to tawney-coloured monkeys (harayaḥ), to those called vānarāḥ who were energetic ones (tarasvinaḥ), and the cow-tailed ones (golāṅgūlāḥ) 1. 60. 58, 62.


_______________________________
*3rd word in left half of page p84_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hari^1 : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snakesacrifice of Janamejaya; described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 14, 13.


_______________________________
*1st word in left half of page p84_mci (+offset) in original book.

Hari^2 : m.: A mythical bird, living in the world of the Suparṇas 5. 99. 13, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in the destruction of his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p84_mci (+offset) in original book.

Hari^3 : f.: A mythical female being (a female monkey ?)

One of the nine daughters (ātmasaṁbhavāḥ) of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’); she gave birth to tawney-coloured monkeys (harayaḥ), to those called vānarāḥ who were energetic ones (tarasvinaḥ), and the cow-tailed ones (golāṅgūlāḥ) 1. 60. 58, 62.


_______________________________
*3rd word in left half of page p84_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हरि&oldid=506234" इत्यस्माद् प्रतिप्राप्तम्