हरिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी, स्त्री, (हरिण + ङीष् ।) मृगी । (यथा, रघुः । २ । ११ । “धनुर्भृतोऽप्यस्य दयार्द्रभाव- माख्यातमन्तःकरणैर्विशङ्कैः । विलोकयन्त्यो वपुरापुरक्ष्णां- प्रकामविस्तारफलं हरिण्यः ॥”) स्वर्णप्रतिमा । इत्यमरः । ३ । ४ । ५० ॥ (हरित + ङीष् । तस्य नः ।) हरिता । नारीभेदः । वृत्त- भेदः । इति मेदिनी ॥ (तल्लक्षणं यथा, -- “नसमरसला गः षड्वेदैर्हयैर्हरिणी मता ॥” विस्तारस्तु छन्दःशब्दे द्रष्टव्यः ॥) मञ्जिष्ठा स्वर्णयूथी । इति राजनिर्घण्टः ॥ तरुणी । वरस्त्री । इति शब्दरत्नावली ॥ (सुराङ्गनाभेदः । यथा, रघुः । ८ । ७९ । “चरतः किल दुश्चरं तप- स्तृणविन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी स्त्री।

हरितवलयः

समानार्थक:हरिणी

3।3।50।2।1

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः। हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हरिणी स्त्री।

हेमप्रतिमा

समानार्थक:हरिणी

3।3।50।2।1

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः। हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हरिणी स्त्री।

मृगी

समानार्थक:हरिणी

3।3।50।2।1

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः। हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥

पति : हरिणः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी¦ स्त्री हरितवर्णा स्त्री ङीष् तस्य नः।

१ हरितद्व-णांयां स्त्रियां मेदि॰

२ स्वर्णप्रतिमायाम् अमरः।

३ स्वर्ण-युथ्यां

४ मञ्जिष्ठायां राजनि॰।

५ तरुण्यां

६ वरस्त्रियांशब्दर॰
“वसुयुगहयैन्{??}र्सौ म्नौ म्लो गो यदा हरिणीतदा” वृ॰ र॰ उक्तलक्षणके

७ सप्तदशाक्षरपादके छन्दो-मेदे हरिणस्य स्त्री ङीष्।

८ मृग्याञ्च

९ अप्सरोगेदे। [Page5418-a+ 38]
“चरतः किल दुश्चरं तपः पृणविन्दीः परिशङ्कितःपुरा। प्रजिघाय समाधिभेदिगीं हरिरस्मै हरिणींसुराङ्गनाम्” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी [hariṇī], 1 A female deer, doe; चकितहरिणीप्रेक्षणा Me.84; R.9.55;14.69.

One of the four classes of women (also called चित्रिणी q. v.).

Yellow jasmine.

A good golden image.

N. of a metre.

The green colour.

Turmeric.

Madder. -Comp. -दृश् a. deer-eyed. (-f.) a deer-eyed woman; किमभवद्विपिने हरिणीदृशः U.3.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी f. See. below.

हरिणी f. a female deer , doe TS. etc.

हरिणी f. Rubia Munjista L.

हरिणी f. yellow jasmine L.

हरिणी f. one of the four kinds of beautiful women (corresponding to the kind of man termed मृग) L.

हरिणी f. a golden image Ra1jat.

हरिणी f. a kind of metre (four times - , ) Pin3g.

हरिणी f. a kind of स्वर-भक्ति(See. ) TPra1t. Sch.

हरिणी f. N. of an अप्सरस्Ragh.

हरिणी f. of a यक्षिणीBuddh.

हरिणी f. of the mother of हरि( विष्णु) BhP. pl. N. of the verses AV. xviii , 2 , 11-18 Kaus3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--mother of Hari, in the तामस epoch. भा. VIII. 1. ३०; Br. III. 3. ११६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARIṆĪ : A daughter of Hiraṇyakaśipu, also called Rohiṇī. She was married to Viśvapati, an Asura. Vana Parva, 211, 18).


_______________________________
*5th word in right half of page 309 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणी वि.
(स्त्री.) हरी (अर्थात् न सूखी हुई, वृक्ष की शाखा), आप.श्रौ.सू. 1०.28.3; शव को ले जाते समय उच्चारित आठ ऋचाओं के समूह का नाम, उदा., ‘अतिद्रव----’, कौशि.सू. 8०.1-22, 8०-31-82.5।

"https://sa.wiktionary.org/w/index.php?title=हरिणी&oldid=507466" इत्यस्माद् प्रतिप्राप्तम्