हरितक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम्, क्ली, (हरितो वर्णोऽस्त्यस्येति । अच् । ततः कन् ।) शाकम् । इत्यमरः । २ । ९ । ३४ ॥ (यथा, माघे । ५ । ५८ । “अश्रावि भूमिपतिभिः क्षणवीतनिद्रै- रश्नन् पुरो हरितकं मुदमादधानः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक नपुं।

वास्तुकादिशाकः

समानार्थक:शाक,हरितक,शिग्रु

2।9।34।2।2

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

अवयव : शाकनालः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक¦ न॰ हरितेन वर्णेन कायति प्रकाशते कै--क। शाके न॰ राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक¦ m. (-कः) A potherb. E. हरित green, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम् [haritakam], 1 A pot-herb, green grass; अन्नन् पुरो हरितकं मुदमादधानः Śi.5.58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक mfn. greenish (applied to the 6th unknown quantity) Col.

हरितक m. or n. a green herb Car.

हरितक n. grass S3is3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--belonging to Tripravara. M. १९६. ३३.

"https://sa.wiktionary.org/w/index.php?title=हरितक&oldid=506271" इत्यस्माद् प्रतिप्राप्तम्