हरितकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम्, क्ली, (हरितो वर्णोऽस्त्यस्येति । अच् । ततः कन् ।) शाकम् । इत्यमरः । २ । ९ । ३४ ॥ (यथा, माघे । ५ । ५८ । “अश्रावि भूमिपतिभिः क्षणवीतनिद्रै- रश्नन् पुरो हरितकं मुदमादधानः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम् [haritakam], 1 A pot-herb, green grass; अन्नन् पुरो हरितकं मुदमादधानः Śi.5.58.

"https://sa.wiktionary.org/w/index.php?title=हरितकम्&oldid=267206" इत्यस्माद् प्रतिप्राप्तम्