सामग्री पर जाएँ

हरिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिता, स्त्री, (हरितो वर्णोऽस्त्यस्या इति । अच् । टाप् ।) दूर्व्वा । इति मेदिनी ॥ जयन्ती । हरिद्रा । कपिलद्राक्षा । पाची । नीलदूर्व्वा । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिता [haritā], 1 The Dūrvā grass.

Turmeric.

A browncoloured grape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिता f. दूर्वाgrass S3is3. (= नील-दूर्वL. )

हरिता f. turmeric L.

हरिता f. a brown-coloured grape L.

हरिता f. Sesbana Aegyptiaca L.

हरिता f. a kind of स्वर-भक्तिTPra1t. Sch.

"https://sa.wiktionary.org/w/index.php?title=हरिता&oldid=506278" इत्यस्माद् प्रतिप्राप्तम्