हरिताश्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिताश्म, [न्] क्ली, (हरितं अश्म ।) तुत्थम् । पेरोजम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिताश्म¦ न॰ हरितव{??}मश्म अश्मेव वा अच्समा॰ (पेरीजा)

१ मणिभेदे{??}त्थे (तुं त) उपधातुभेदे च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिताश्म/ हरिता n. " green-coloured stone " , a turquoise or emerald L.

हरिताश्म/ हरिता n. sulphate of copper or blue vitriol L.

"https://sa.wiktionary.org/w/index.php?title=हरिताश्म&oldid=506283" इत्यस्माद् प्रतिप्राप्तम्