हरिद्राभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभः, पुं, (हरिद्राया आभा इव आभा यस्य ।) पौतशालः । कर्पूरकः । इति शब्द- चन्द्रिका ॥ पीतवर्णः । तद्युक्ते, त्रि ॥ इत्य- मरः । १ । ५ । १४ ॥ (यथा, तन्त्रमारे । “हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=हरिद्राभः&oldid=506311" इत्यस्माद् प्रतिप्राप्तम्