हरिनेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिनेत्रम्, क्ली, (हरेर्नेत्रमिव ।) श्वेतपद्मम् । इति राजनिर्घण्टः ॥ श्रीहरेर्लोचनम् । यथा, -- “विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् । विंश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ हरिद्वर्णचक्षुश्च ॥

हरिनेत्रः, पुं, (हरेर्मर्कटस्येव नेत्रमस्य) पेचकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिनेत्र¦ न॰ हरेर्नेत्रमिव।

१ श्वेतपद्मे राजनि॰।

६ त॰।

२ विष्णोर्लोचने। हरेः सिंहस्येव नेत्रमस्य दीर्षत्वात्।

३ पेचके पुंस्त्री॰ त्रिका॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिनेत्र¦ m. (-त्रः) An owl. n. (-त्रं)
1. The white lotus.
2. The eye of VISHN4U. E. हरि VISHN4U, &c., and नेत्र an eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिनेत्र/ हरि--नेत्र n. the eye of विष्णुMa1rkP.

हरिनेत्र/ हरि--नेत्र n. a white lotus L.

हरिनेत्र/ हरि--नेत्र n. an eye of a greenish colour MW.

हरिनेत्र/ हरि--नेत्र mfn. having yellow eyes MBh.

हरिनेत्र/ हरि--नेत्र m. an owl L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २४०.

"https://sa.wiktionary.org/w/index.php?title=हरिनेत्र&oldid=506322" इत्यस्माद् प्रतिप्राप्तम्