हरिन्मणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिन्मणिः, पुं, (हरिद्वर्णो मणिः ।) मरकतमणिः । इत्यमरः । २ । ९ । ९२ ॥ (यथा, माघे । ३ । ४९ । “हरिन्मणिश्यामतृणाभिरामै- र्गृहाणि नीध्रैरिव यत्र रेजुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिन्मणि पुं।

मरतकमणिः

समानार्थक:गारुत्मत,मरकत,अश्मगर्भ,हरिन्मणि

2।9।92।1।4

गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः। शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिन्मणि¦ पु॰ हरिद्वर्णो मणिः। मरकते मणौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिन्मणि¦ m. (-णिः) An emerald. E. हरित् green, and मणि a gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिन्मणि/ हरिन्--मणि m. " green gem " , an emerald S3is3. BhP.

"https://sa.wiktionary.org/w/index.php?title=हरिन्मणि&oldid=506323" इत्यस्माद् प्रतिप्राप्तम्