हरिप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिप्रियम्, क्ली, (हरेः प्रियम् ।) कृष्णचन्दनम् । इति शब्दचन्द्रिका ॥ तत्तु कालीयकम् कालिया- काष्ठमिति ख्यातम् । इति रत्नमाला ॥ (यथा, “कालोयकन्तु कालीयं पीताभं हरिचन्दनम् । हरिप्रियं कालसारं तथाकालानुसार्य्यकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) उशीरम् । इति राजनिर्घण्टः ॥

हरिप्रियः, पुं, (हरेः प्रियः ।) कदम्बवृक्षः । इति शब्दचन्द्रिकामरौ । २ । ४ । ४२ ॥ पीतभृङ्ग- राजः । विष्णुकन्दः । करवोरः । शङ्खः । बन्धूकः । इति राजनिर्घण्टः ॥ शिवः । वातुलः । कञ्चुकः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिप्रिय¦ न॰ हरेर्विष्णोः प्रियम्।

१ कालीयके चन्दनेशब्दच॰।

२ उशीरे राजनि॰।

३ कदम्बे पु॰ शब्दच॰।

३ पीतभृङ्गराजे

५ विष्णुकन्दे

६ करवीरे

७ शङ्खे

८ बन्धूकेपु॰ राजनि॰।

९ शिवे

२० वातुले च पु॰।

११ लक्ष्म्यां स्त्री

१२ तुलस्यां।

१३ पृथिव्यां

१४ द्वादश्यां तिथौ च स्त्री।

१५ हरिवल्लभे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिप्रिय¦ mfn. (-यः-या-यं) Liked or loved by VISH4NU, &c. m. (-यः)
1. A tree, (Nauclea Kadamba.)
2. S4IVA.
3. A fool, a block-head.
4. Armour, mail. n. (-य)
1. A dark sort of Sandal wood.
2. The fra- grant root of the Andropogon muricatum.
3. A co4nch-shell. f. (-या)
1. LAKSHMI4, the wife of VISHN4U.
2. TULASI4 or basil.
3. The twelfth day of the lunar fortnight.
4. The earth. E. हरि VISHN4U, and प्रिय beloved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिप्रिय/ हरि--प्रिय mfn. liking bay horses (or " dear to them " , said of इन्द्र) RV.

हरिप्रिय/ हरि--प्रिय mfn. liked or loved by विष्णुor कृष्णL.

हरिप्रिय/ हरि--प्रिय m. Nauclea Cadamba L.

हरिप्रिय/ हरि--प्रिय m. Nerium Odorum ib.

हरिप्रिय/ हरि--प्रिय m. a yellow-flowered Eclipta ib.

हरिप्रिय/ हरि--प्रिय m. = बन्धूकib.

हरिप्रिय/ हरि--प्रिय m. = विष्णु-कन्दib.

हरिप्रिय/ हरि--प्रिय m. a conch-shell ib.

हरिप्रिय/ हरि--प्रिय m. a fool , blockhead W.

हरिप्रिय/ हरि--प्रिय m. a mad person MW.

हरिप्रिय/ हरि--प्रिय m. armour , mail W.

हरिप्रिय/ हरि--प्रिय m. N. of शिवib.

हरिप्रिय/ हरि--प्रिय m. the earth

हरिप्रिय/ हरि--प्रिय m. sacred basil

हरिप्रिय/ हरि--प्रिय m. spirituous liquor

हरिप्रिय/ हरि--प्रिय m. the 12th day of a lunar fortnight

हरिप्रिय/ हरि--प्रिय n. the root of Andropogon Muricatus L.

हरिप्रिय/ हरि--प्रिय n. red or black sandal L.

"https://sa.wiktionary.org/w/index.php?title=हरिप्रिय&oldid=267726" इत्यस्माद् प्रतिप्राप्तम्