सामग्री पर जाएँ

हरिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिमन्¦ m. (-मा) Time. E. हृ to take, इमनिच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिमन् [hariman], m.

Yellowness.

Paleness.

Time.

Jaundice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिमन् m. (for 2. See. p. 1292 , col. 1) death , illness L.

हरिमन् m. time W.

हरिमन् m. (for 1. See. p. 1289 , col. 2) yellow colour , yellowness (as a disease) , jaundice RV. AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariman in the Rigveda[१] and the Atharvaveda[२] denotes ‘yellowness’ as a disease, ‘jaundice.’

  1. i. 50, 11 et seq.
  2. i. 22, 1;
    ix. 8, 9;
    xix. 44, 2.

    Cf. Zimmer, Altindisches Leben, 378, 388.
"https://sa.wiktionary.org/w/index.php?title=हरिमन्&oldid=475083" इत्यस्माद् प्रतिप्राप्तम्