हरिवंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिवंशः, पुं, (हरेर्वंशः ।) श्रीकृष्णस्य सन्तानः । यथा, -- “हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् । वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥ रुक्मिणीसत्यभामाद्या अष्टौ पत्न्यो हरेः पुरा । षोडशस्त्रीसहस्राणि अन्योन्यासन् महात्मनः ॥ तासां पुत्त्राश्च पौत्त्राद्याः शतशोऽथ सहस्रशः । रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीत् सम्बरञ्च यः ॥ तस्य पुत्त्रोऽनिरुद्धोऽभूत् उषाबाणसुतापतिः । अनिरुद्धादभूद्वज्रः स च राजा गते हरौ । सान्दीपनिं गुरुं चक्रे सपुत्त्रं यादवाधिपः ॥” इति गारुडे १४८ । १ ; ६ -- ८ ; ११ ॥ विस्तारस्तु महाभारतीयहरिवंशपर्व्वणि द्रष्टव्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिवंश¦ पु॰

६ त॰।

१ विष्णुर्वशे हरेर्वंशो वर्ण्यत्वेनास्त्यत्रअच्। महाभारतान्तर्गते खि{??}रूपे व्यासकृते

२ ग्रन्थभेदे। तत्प्रतिपाद्यविषयाश्च हरिवं॰

३२

५ अ॰ उक्ता यथा
“हरिवंशेऽत्र वृत्तान्ताः कीत्त्यंन्ते क्रमशोदिताः। तत्रा-द्यमादिसर्गस्तु भूतसर्गस्ततः परः। पृथार्वेण्यस्य चा-ख्यानं मनूनां कीर्त्तनं तथा। वैवस्वतकुलोत्पत्तर्द्धुन्धु-मारकथा तथा। गालवोत्पत्तिरिक्ष्व कुवंशस्याप्यनुको-र्त्तनम्। पितृकल्पस्तथोत्प त्तः सोमस्य च बुधस्य च। अमावसारन्वयस्य कीर्त्तनं कीर्त्तिवर्द्धनम्। द्युतिप्रतिष्ठेशक्रस्य प्रसवः क्षत्त्रवृद्धिजः। दि{??}दासप्रतिष्ठा चत्रिशङ्कोः क्षत्रियस्य च। ययातिचरितञ्चैव पुरुवंशस्यकीर्त्तनम्। कीर्त्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा। संक्षेपात् कीर्त्तिता विष्णोः{??}दुर्{??}वास्ततः परम्। तारकामययुद्धञ्च ब्रह्म{??}कस्य वणनम्। योगानद्रासमुत्थ नं विष्णोर्वाक्यञ्च{??}सः। पृ{??}वासश्च देवानामशा-वतरणं तथा। ततो नारदवाक्यञ्च स्वप्नगर्भविधिस्तथा। आर्य्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः। गाव्रजेगमनं विष्णोः शकटल मिवर्त्तनम्। पूतनाथा बवोभङ्गो यनलार्जुनयोरपि।{??}नञ्चैत{??}निवेशनम्। प्रावृषो वर्णनद्यापि यमुनाह्रददर्शनम्। कालियस्यापि दमनं घेनुकस्व बहस्तथा। प्रलम्बनिधन-ञ्चैव शरद्वर्णनमेव च। गिरियज्ञप्रवृत्तिश्च गोवर्द्ध{??}-विधारणम्। गोविन्द{??}मिषे{??}श्च गोपीसंक्रोडनं तथा। अन्धकस्य च वाक्यानि केशिनो तिध{??} तथा। अक्रूनाग-मनञ्चैव नागलोकस्य दर्शनम्। धनुर्मङ्गस्य कथन कस-वाक्यनतः परम्। कुवलयापीडन{??}थाणूरान्ध्रवपस्तथा। कं{??} निधनञ्चापि विलापः कंसयोषिताम्। उग्रपेना-[Page5420-a+ 38] भिषेकश्च यादवाश्वासनं तथा। प्रत्यागतिर्गुरुकुला-दथोक्ता रामकृष्णयोः। मथुरायाश्चोपरोधो जरासन्ध-निवर्त्तनम्। विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा। गोमन्तारोहणञ्चापि जरासन्धगतिस्तथा। गोमन्तस्यर्गिर्दाहः करवीरपुरे गतिः। शृगालस्य बधस्तत्र मथु-रागमनं ततः। यमुनाकर्षणञ्चैव मथुरापक्रमस्तथा। उपायेन बधः कालयवनस्य प्रकीर्त्तितः। निर्माणं द्वार-वत्यास्तु रुक्मिणीहरणं तथा। विवाहश्चैव रुक्मिण्यारुक्मिणो निधनं तथा। बलदेवाह्निकं पुण्यं बलमाहा-त्म्यमेव च। नरकस्य बधः पारिजातस्य हरणं तथा। निकुम्भस्य बधाख्यानं प्रपञ्चेनैव कीर्त्तितम्। प्रभावत्याश्चहरणं वज्रनाभवधस्तथा। द्वारवत्या विशेषेण पुनर्नि-र्माणकीर्त्तनम्। द्वारकायां प्रवेशश्च समायाञ्च प्रवेशनम्। तारदस्य च वाक्यानि वृष्णिवंशानुकीर्त्तनम्। षट्पुरस्यबलाख्यानमन्धकस्य निबर्हणम्। समुद्रयात्रा कृष्णस्यजलक्रीडाकुतूहलम्। तथा भैमप्रवीराणां मधुपान-प्रवर्त्तनम्। ततश्छालिक्ययान्धर्वसमुदाहरणं हरेः। भानोश्च दुहितुर्भानुमत्या हरणकीर्त्तनम्। शम्बरस्यबधश्चैव धन्योपाख्यानमेव च। वासुदेवस्य माहात्म्यंवाणयुद्धं प्रपञ्चितम्। भविष्यं पुष्करञ्चैव प्रपञ्चेनैवकीर्त्तितम्। वाराहं नारसिंहञ्च वामनं बहुविस्तरम्। कैलासयात्रा कृष्णस्य पौण्डकस्य बधस्ततः। हंसस्य डि-म्भकस्यैव बधश्चैव प्रकीर्त्तितः। पुरत्रयस्य संहार इतिवृत्तान्तसंग्रहः। कथितो नृपशार्दूल! सर्वपापप्रणाशनः। वृत्तान्तं शृणुयाद्यस्तु सायं प्रातः समाहितः। सयाति वैष्णवं धाम् लब्थकामः कुरूद्वह!। घन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिवंश/ हरि--वंश m. the family of कृष्णSus3r.

हरिवंश/ हरि--वंश m. the race of monkeys R.

हरिवंश/ हरि--वंश m. N. of various men Sadukt. Cat.

हरिवंश/ हरि--वंश mn. ( scil. पुराण)N. of a celebrated poem supplementary to the महा-भारतon the history and adventures of कृष्णand his family (it is usually regarded as part of the greater epic , though really a comparatively modern addition to it ; See. IW. 418 )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Harivaṁśa  : m.: Name of the 99th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 69, 33, 70.

Also called purāṇa 1. 2. 69; it is known as an appendix (khilasaṁjñita) 1. 2. 69, and hence is counted among the khilas (khileṣu…prakīrtitam) which are mentioned at the end of the eighteen major parvans of the Bhārata 1. 2. 233.


_______________________________
*2nd word in left half of page p225_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Harivaṁśa  : m.: Name of the 99th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 69, 33, 70.

Also called purāṇa 1. 2. 69; it is known as an appendix (khilasaṁjñita) 1. 2. 69, and hence is counted among the khilas (khileṣu…prakīrtitam) which are mentioned at the end of the eighteen major parvans of the Bhārata 1. 2. 233.


_______________________________
*2nd word in left half of page p225_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हरिवंश&oldid=447057" इत्यस्माद् प्रतिप्राप्तम्