हरीतकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी स्त्री।

हरीतक्याः_फलम्

समानार्थक:हरीतकी

2।4।18।1।1

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्. आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हरीतकी स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।2।1

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी¦ न॰ हरिं पीतवर्णं फलद्वारा इता प्राप्ता{??}ण-क्त संज्ञायां कन् गोरा॰ ङीष्।

१ स्वनामख्याते वृक्षेतस्याः फलम् अण् तस्य लुप्।

२ हरीतकीफले स्त्री अमरः।
“कदाचित् कुपिता माता नोदरस्था हरीतकी” इतिवैद्यकम्। चेतकीशब्दे

२९

६२ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी¦ f. (-की) Yellow or Chebulic myrobalan, (Terminalia chebula:) seven varieties of this are distinguished. E. हरि green, (colour,) इत gone, got, कन् added, fem. aff. ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी [harītakī], The yellow myrobalan tree (Mar. बाळहिरडा); सौवर्चलं यवक्षारं सर्जिकां च हरीतकीम् Śiva B.3.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी f. (rarely 761516 कmn. )the yellow Myrobalan tree , Terminalia Chebula (28 synonyms and seven varieties are enumerated ; the fruit is used for dyeing yellow and as a laxative) Sus3r. Hariv. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=हरीतकी&oldid=268474" इत्यस्माद् प्रतिप्राप्तम्