हरेणु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणुः, स्त्री, (ह्रियते इति । हृ + “कृहृभ्या- मेणुः ।” उणा० २ । १ । इति एणुः ।) रेणु- कानामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥ कुलयोषित् । इति मेदिनी ॥

हरेणुः, पुं, (ह्रियते इति । हृ + एणुः ।) सतीलः । इति मेदिनी ॥ (गुणादयोऽस्य सतीलशब्दे ज्ञातव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणु पुं।

रेणुकः

समानार्थक:कलाय,सतीनक,हरेणु,खण्डिक

2।9।16।2।1

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः। हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणु¦ स्त्री हृ--ऐनु।

१ रेणुकानासगन्धद्रव्ये अमरः।

२ कुल-स्त्रियां।

३ सतीले (मटर) पु॰ मेदि॰। स्वार्थे क तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणु¦ f. (-णुः)
1. A drug and perfume, commonly Re4n4uka
4.
2. A reputable woman.
3. Pulse, pease.
4. A deer of a copper colour. E. हृ to take, एणु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणुः [harēṇuḥ], [हृ-एणुः Uṇ.2.1]

Pease, pulse.

A creeper serving as the boundary of a village.

N. of Laṅkā. -णुः f.

A respectable woman.

A coppercoloured deer.

A fragrant drug; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरेणु m. a kind of pea or pulse (with slightly globular seeds) Sus3r.

हरेणु m. a creeper marking the boundary of a village L.

हरेणु m. N. of लङ्काL.

हरेणु f. a sort of drug or perfume(= रेणुका) L.

हरेणु f. a respectable woman L.

हरेणु f. a copper-coloured deer L.

"https://sa.wiktionary.org/w/index.php?title=हरेणु&oldid=268500" इत्यस्माद् प्रतिप्राप्तम्