सामग्री पर जाएँ

हर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्मन्¦ न॰ ह्य + मनिन्। जृम्भणे (हाइतोला) शब्दरत्ना बली।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्मन् [harman], n. Gaping, yawning.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्मन् n. gaping , yawning L.

हर्मन् See. p. 1289 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=हर्मन्&oldid=268545" इत्यस्माद् प्रतिप्राप्तम्