हर्यत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्यतः [haryatḥ], 1 A horse.

A horse fit for the Aśvamedha sacrifice.

A sacrifice; Uṇ.3.19.

"https://sa.wiktionary.org/w/index.php?title=हर्यत&oldid=506330" इत्यस्माद् प्रतिप्राप्तम्