हर्य्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्य् [hary], 1 P. (हर्यति)

To go.

To worship.

To take.

To threaten.

To be weary or fatigued.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्य् in comp. for हरि.

हर्य् cl.1. P. ( Dha1tup. xv , 7 ) हर्यति(rarely A. ते; pr. p. P. हर्यत्, or हर्यत्[see below] A. हर्यमाण) , to like , delight in , be fond of or pleased with , yearn after , long for( acc. or loc. ) RV. ; to go Naigh. ii , 14 ; to threaten Dha1tup. : Intens. जाहर्यीति, जाहर्ति, जाहर्यतिSiddh. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=हर्य्&oldid=268665" इत्यस्माद् प्रतिप्राप्तम्