हर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षणम्, क्ली, (हृष + ल्युट् ।) हर्षः । इति धरणिः । (यथा, महाभारते । ७ । १४४ । ११५ । “तच्छिरः सिन्धुराजस्य शरैर्बद्धमवाहयत् । दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥”)

हर्षणः, पुं, (हर्षयतीति । हृष् + णिच् + ल्युः ।) विष्कम्भादिसप्तविंशतियोगान्तर्गतचतर्द्दशयोगः । तत्र जातफलम् । “सुचारुगात्रं स्फुटपद्मनत्रं शास्त्रप्रयत्ने विनयोपपन्नः । प्रसूतिकाले यदि हर्षणः स्या- दमर्षणो नैव जनः कदाचित् ॥” इति कोष्ठीप्रदीपः ॥ * ॥ चक्षूरोगविशेषः । श्राद्धविशेषः । श्राद्धदेवः ॥ हर्षकारके, त्रि । इति शब्दरत्नावली ॥ (यथा, महाभारते । ७ । ३१ । ७६ । “एवं सुकलिलं युद्धमासीत् क्रव्यादहर्षणम् । महद्भिस्तैरभीतानां यमराष्ट्रविवर्द्धनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षण¦ पु॰ हर्षयति अभीष्टदानात् हृष--णिच्--ल्यु।

१ वि-{??}कम्भादिमध्ये चतुर्दशे योगे ज्यो॰।

२ हर्षकारके त्रि॰।

३ नेत्ररोगभेदे

४ श्राद्धभेदे

५ श्राद्धदेवभेदे पु॰ शब्दच॰। हृष--भावे ल्युट्।

६ हर्षे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षण¦ mfn. (-णः-णा or -णी-णं) Causing delight, delighting, delightful, pleasurable, pleasant, &c. m. (-णः)
1. A cause of pleasure, any thing which confers pleasure.
2. The fourteenth of the astrono- mical Yo4gas.
3. A morbid affection of the eyes.
4. A deity presi- ding over S4ra4d'dhas.
5. A kind of S4ra4d'dha.
6. An epithet of one of the five arrows of KA4MADE4VA. n. (-णं)
1. Pleasing, making happy.
2. Rejoicing, being happy. E. हृंष् to be pleased, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षण [harṣaṇa], a. (-णा or -णी f.) [हृष्-णिच् ल्यु]

Causing delight, gladdening, delightful, pleasant.

Causing the hair of the body to stand erect; संवादमिममश्रौषमद्भुतं रोमहर्षणम् Bg.18.74.

णः N. of one of the five arrows of Kāmadeva.

A morbid affection of the eyes.

A deity presiding over the funeral ceremonies.

A funeral and other rites; L. D. B.

One of the 27 yogas (Astr.); L. D. B.

णम् Joy, delight, happiness, gladdening, delighting; दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च Mb.

Raising the spirit (of an army); खातकव्यूहतत्त्वज्ञं बल- हर्षणकोविदम् Mb.12.118.11.

Erection of the sexual organ, sexual excitement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षण mfn. causing the hair of the body to stand erect , thrilling with joy or desire , gladdening , delightful , pleasant MBh. Hariv. etc.

हर्षण m. " gladdener " , N. of one of the five arrows of काम-देवBcar.

हर्षण m. of a man VP. ( L. also , " a partic. disease of the eyes " ; " a partic. श्राद्ध" ; " a deity presiding over श्राद्धs " ; " the 14th of the astron Yogas. ")

हर्षण n. bristling , erection Sus3r.

हर्षण n. erection of the sexual organ , sexual excitement ib.

हर्षण n. the act of delighting , delight , joy , happiness MBh. R.

"https://sa.wiktionary.org/w/index.php?title=हर्षण&oldid=268746" इत्यस्माद् प्रतिप्राप्तम्