हल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल, झ विलेखे । इति कविकल्पदुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) झ, हालः हलः । हलति भूमिं कृषकः । इति दुर्गादासः ॥

हलम्, क्ली, (हलति भूमिमिति । हल + अच् ।) लाङ्गलम् । इत्यमरः । २ । ९ । १३ ॥ तत्पर्य्यायः । “हलन्तु लाङ्गलं गोदारणञ्च सीरकुन्तलौ ।” इति जटाधरः ॥ तत्र गोयोजने दोषादोषौ । हारीतः । “अष्टौगवं धर्म्महलं षड्गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥” इति तृतीययामार्द्धकृत्ये आह्निकतत्त्वम् ॥ * ॥ हलप्रवाहदिनादि यथा । दीपिकायाम् । “पूर्ब्बाग्नियाम्यफणिपित्र्यशिवान्यभेषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥ * ॥ हलप्रवाहवद्बीजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनजोदये ॥” तिस्रः पञ्च वा रेखा हलेन कार्य्याः । भग्नशृङ्ग- खुरलाङ्गूलाः कपिलाश्च वृषा न योक्तव्याः । हलप्रवाहकाश्च समर्थाः कर्त्तव्याः । हलानि नवानि दृढानि कर्त्तव्यानि । वृषभयुद्धादिकं न शुभदं वृषभाणां नर्द्दनेन चतुर्गुणं शस्य मूत्र- पुरीषोत्सर्गे तथा ॥ * ॥ वीजवपने त्विदमधि- कम् । सुवर्णजलसंयुक्तं बीजमुष्टित्रयं इन्द्रं ध्यायन् स्वयं प्राजापत्येन तीर्थेन वपेत् । उभय- त्रैव प्राङ्मुखः जलपूर्णं कलसं गृहीत्वा । “त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥ रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्य्रा धान्येन च धनेन च स्नाहेति प्रार्थयेदिति ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ अपि च । “अमावस्यां पितृश्राद्धे अम्बुवाचीदिने तथा । लाङ्गलेन क्षतं क्षेत्रं पृथिवी कम्पते सदा ॥” इति कर्म्मलोचनम् ॥ * ॥ स्मृतिसागरसारे गोभिलः । “हलैर्व्वा शकटैर्व्वापि वाहयेत् यो वृषं स्वयम् । प्राजापत्यद्वयं कुर्य्यात् द्विगुणं योषितां गवाम् ॥ वृषभन्तु समुत्सृष्टं कपिलां वापि कामतः ॥ योजयित्वा हले कुर्य्यात् व्रतं चान्द्रायणद्वयम् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल नपुं।

हलम्

समानार्थक:लाङ्गल,हल,गोदारण,सीर,पोत्र

2।9।13।2।6

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

अवयव : लाङ्गलस्याधस्थलोहकाष्ठम्,युगस्य_कीलकः,हलयुगयोर्मध्यकाष्ठम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल¦ विलेखे भ्वा॰ पर॰ सक॰ सेट्। हलति अहालीत् ज्वलादि॰ हलः हालः

हल¦ न॰ हल्यते कृष्यतेऽनेन हल--घञर्थे करणे क। लाङ्गलेअमरः। कृषिशब्दे

२१

९८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल¦ n. (-लं) A plough. f. (-ला)
1. Vinous liquor.
2. The earth.
3. Water.
4. A female friend: see हला। E. हल् to plough, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलः [halḥ] हलम् [halam], हलम् 1 A plough.

A weapon.

A landmeasure.

हलम् [halam], [हल् घञर्थे करणे क]

A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते Gīt.1.

Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ Rām.7.3. 22.

Hindrance.

Quarrel. -Comp. -अभः a piebald horse.

आयुधः an epithet of Balarāma.

N. of the author of अभिधान-रत्नमाला. -ककुद् f. the projecting beam of the plough. -गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ Mb.13 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः). -दण्डः the shaft or pole of a plough. -धर, -भृत् m.

a ploughman.

N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे Gīt.1; अंसन्यस्ते सति हलभृतो मेचके वाससीव Me.61. -भूतिः, -भृतिः f. ploughing, agriculture, husbandry. -मार्गः a furrow. -मुखम् a ploughshare,-वाहा a particular landmeasure. -सीरः a ploughshare.-हति f.

striking or drawing along with a plough.

ploughing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल mn. ( ifc. f( आ). )a plough (also as a weapon , and as a land measure) MBh. Ka1v. etc.

हल m. N. of an author Cat.

हल m. pl. N. of a country and people in the north VarBr2S.

हल m. water L.

हल m. spirituous liquor , wine L.

हल n. a plough L.

हल n. a partic. constellation (reckoned among the आकृति-योगs) , VarBr2S.

हल n. ugliness , deformity(= वैराग्य) , hindrance , obstruction (= प्रति-षेध) L.

हल n. quarrel(= विवाद)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a weapon peculiar to बलराम; reached him during the siege of मथुरा. भा. X. ५०. ११ [१५]; वा. २३. १९९; Vi. V. २२. 7.

--a दानव. Br. III. 6. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hala : m. nt.: A plough used as a weapon by Balarāma.

Hence Balarāma has epithets like halāyudha 1. 178. 8; 1. 180. 17, 22; 3. 180. 32; 4. 67. 20; 5. 7. 28; 5. 154. 15, 20, 22; 9. 33. 2, 6, 7; 9. 34. 79; 9. 35. 1, 52; 9. 36. 1, 26, 63; 9. 38. 1, 4, 30; 9. 51. 24; 9. 52. 17; 9. 53. 4, 12; 9. 59. 4; 16. 2. 10; halin 3. 119. 4; 5. 129. 7; 7. 10. 31; 9. 33. 12; haladhara 1. 211. 7; 1. 213. 49; 2. 20. 34; 9. 34. 12; 9. 36. 12; 9. 38. 23; halabhṛt 9. 34. 29; 9. 49. 65; halāyudha also appears as a name of Viṣṇu 13. 135. 73.

ADDENDA AND CORRIGENDA TO SECTION 1.2 (pp. 90-158)

p. 90. 1 after the entry Akṣisaṁtarjana add the following entry:


_______________________________
*1st word in left half of page p159_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hala : m. nt.: A plough used as a weapon by Balarāma.

Hence Balarāma has epithets like halāyudha 1. 178. 8; 1. 180. 17, 22; 3. 180. 32; 4. 67. 20; 5. 7. 28; 5. 154. 15, 20, 22; 9. 33. 2, 6, 7; 9. 34. 79; 9. 35. 1, 52; 9. 36. 1, 26, 63; 9. 38. 1, 4, 30; 9. 51. 24; 9. 52. 17; 9. 53. 4, 12; 9. 59. 4; 16. 2. 10; halin 3. 119. 4; 5. 129. 7; 7. 10. 31; 9. 33. 12; haladhara 1. 211. 7; 1. 213. 49; 2. 20. 34; 9. 34. 12; 9. 36. 12; 9. 38. 23; halabhṛt 9. 34. 29; 9. 49. 65; halāyudha also appears as a name of Viṣṇu 13. 135. 73.

ADDENDA AND CORRIGENDA TO SECTION 1.2 (pp. 90-158)

p. 90. 1 after the entry Akṣisaṁtarjana add the following entry:


_______________________________
*1st word in left half of page p159_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हल&oldid=506334" इत्यस्माद् प्रतिप्राप्तम्