हलदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलदी [haladī] हलदीका [haladīkā] हलद्दी [haladdī], हलदीका हलद्दी f. Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलदी or हलद्दीf. turmeric(= हरिद्रा) L.

"https://sa.wiktionary.org/w/index.php?title=हलदी&oldid=268947" इत्यस्माद् प्रतिप्राप्तम्