हलाहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहलः, पुं, (हलमिव आ समन्तात् सर्व्वाङ्गेषु हलति कर्षतीति । आ + हल + अच् ।) विष- भेदः । यथा, -- “समौ कञ्चुकनिर्म्मोकौ क्ष्वेडस्तु गरलं विषम् । पुंसि क्लावे च काकोलकालकूटहलाहलाः ॥” इत्यमरः । १ । ८ । १० ॥ हलमिव आ समन्तात् हलति विलिखति हलाहलः । हलज विलेखे अन् स्वार्थे ष्णे हालाहलश्च । निपातनात् ललोपे हाहलश्च । “हालाहलं हालहलं हाहलञ्च हलाहलम् ॥” इति रुद्रः ॥ एते काकोलादयस्त्रयः पुंसि क्लीवे चेत्यन्वयः । केचित्तु क्ष्वेडभेदा इति पुंस्त्वे वक्ष्वमाणत्वात् पुंसि क्लीवे चेत्यस्य विषमित्यनेन सम्बन्धः । इत्याहुः । तन्नातिहृद्यम् । “काकोलमुग्रतेजः स्यात् कृष्णच्छवि महा- विषम् ।” इति वैद्यकम् । “तत् कालकूटं विषमुग्रतेजः कण्ठे धृतं पर्व्वतराजकन्ये ॥” इति व्यासः ॥ हालाहलं विषमिव प्रगुणं तदेव इति वामनः ॥ “मधु तिष्ठति वाचि योषितां हृदये हलाहलं महद्विषम् । अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥” इति कुलचरितेऽश्वघोषः । इति भरतः ॥ (मूलजविषभेदः । “सङ्कोचं मर्क्कटं शृङ्गिविष हलाहलन्तया । एवमादीनि चान्यानि मूलजानि स्थिराणि च ॥” इति चरके चिकित्सास्थाने २५ अध्याये ॥)

हलाहलः, पुं, (हलाहलोऽस्यास्तीति ।) अच् ।) ब्रह्मसर्पः । अञ्जना । इति मेदिनी ॥ बुद्धविशेषः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहल पुं-नपुं।

स्थावरविषभेदाः

समानार्थक:काकोल,कालकूट,हलाहल,सौराष्ट्रिक,शौक्लिकेय,ब्रह्मपुत्र,प्रदीपन,दारद,वत्सनाभ

1।8।10।1।3

पुंसि क्लीबे च काकोलकालकूटहलाहलाः। सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहल¦ पु॰ हलेनेव आहलति विलिखति आ + हल--अच्।

१ विषभेदे

२ ब्रह्मसर्पे

३ अञ्जनायां मेदि॰।

४ बुद्धभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहल¦ mn. (-लः-लं)
1. A sort of deadly poison produced at the churning of the ocean.
2. A poison in general. m. (-लः)
1. A kind of snake.
2. A Jaina or Baud'dha deified saint.
3. A sort of lizard or newt. E. हल् to plough, अच् aff., अ negative, and हल the same; also हलहल, हालहल, हालाहल, हहल, हाहल and हाहाल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहलः [halāhalḥ] हलाहलम् [halāhalam], हलाहलम् 1 = हाल(ला)हल.

A kind of snake.

A sort of lizard.

A kind of deadly poison; see हाल(ला)हलम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलाहल mn. a kind of deadly poison (produced at the churning of the ocean by gods and demons) Ka1v. Pan5cat.

हलाहल m. (only L. )a kind of lizard

हलाहल m. a kind of snake

हलाहल m. a जैनor बौद्धsage.

"https://sa.wiktionary.org/w/index.php?title=हलाहल&oldid=506339" इत्यस्माद् प्रतिप्राप्तम्