हलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिः, पुं, (हलति कर्पति भूमिमिति । हल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् बृहद्धलम् । इति शब्दरत्नावली ॥ तत्- पर्य्यायः । जित्या २ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलि¦ पु॰ हल--इन्। वृहद्धले शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलि¦ m. (-लिः)
1. A furrow.
2. Agriculture. E. हल् to plough, इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिः [haliḥ], 1 A large plough.

A furrow.

Agriculture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलि m. a large plough(See. शत-ह्)

हलि m. a furrow W.

हलि m. agriculture ib.

हलि m. N. of a man g. ग्रिष्ट्य्-आदि.

हलि in comp. for हलिन्

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(also लाङ्गलि and बलदेव)--बलराम, brother of कृष्ण; took कृष्ण to task for not getting syamantaka after killing Bhoja and went to मिथिला where he was honoured by its king; Duryodhana learnt गदा from him here; taken back to द्वारका by कृष्ण. Br. III. ७१. ६६. ८०. ८५; Vi. V. २८. ११. [page३-757+ २७]
"https://sa.wiktionary.org/w/index.php?title=हलि&oldid=441206" इत्यस्माद् प्रतिप्राप्तम्