हलिक्ष्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिक्ष्ण m. a kind of lion VS. ( Mahi1dh. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Halikṣṇa[१] or Halīkṣṇa[२] is mentioned as one of the victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās. The commentator Mahīdhara[३] thinks that it is a kind of lion, Sāyaṇa[४] that a green Caṭaka bird or a lion (tṛṇa-hiṃsa)[५] is meant. In the Atharvaveda[६] Halīkṣṇa seems to be some particular intestine, but Weber[७] thinks it may mean ‘gall.’

  1. Maitrāyaṇī Saṃhitā, iii. 14, 12;
    Vājasaneyi Saṃhitā, xxiv. 31.
  2. Taittirīya Saṃhitā, v. 5, 12, 1;
    7, 23, 1.
  3. On Vājasaneyi Saṃhitā, loc. cit.
  4. On Taittirīya Saṃhitā, loc. cit.
  5. Tṛṇa-siṃha is not much more intelligible.
  6. ii. 33, 3.
  7. Indische Studien, 13, 206.

    Cf. Zimmer, Altindisches Leben, 79.
"https://sa.wiktionary.org/w/index.php?title=हलिक्ष्ण&oldid=475085" इत्यस्माद् प्रतिप्राप्तम्