हलिप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रियः, पुं, (हलिनो बलदेवस्य प्रियः ।) कदम्बवृक्षः । इत्यमरः । २ । ४ । ४२ ॥ (पर्य्यायो यथा, -- “कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय पुं।

कदम्बः

समानार्थक:नीप,प्रियक,कदम्ब,हलिप्रिय

2।4।42।1।5

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय¦ पु॰

६ त॰।

१ कदम्बवृक्षे अमरः।

२ मदिरायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय¦ m. (-यः) The Kadamba tree, (Nauclea Kadamba.) f. (-या) Spirituous liquor. E. हलि BALARA4MA, and प्रिय beloved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय/ हलि--प्रिय m. Nauclea Kadamba L.

"https://sa.wiktionary.org/w/index.php?title=हलिप्रिय&oldid=269072" इत्यस्माद् प्रतिप्राप्तम्