हल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्यम्, त्रि, (हलेन कृष्टम् । हल + यत् ।) कर्षित- क्षेत्रम् । इत्यमरः । २ । ९ । ८ ॥ अस्य पर्य्यायः कृष्टशब्दे द्रष्टव्यः ॥ (हलस्येदमिति ।) हल- सम्बन्धि च ॥ (पुं, हलस्य कर्षः । हल + “मत- जनहलात् करणजल्पकर्षेषु ।” ४ । ४ । ९७ ॥ इति यत् ॥)

हल्यम्, क्ली, (हलस्येदमिति । यत् ।) वैरूप्यम् । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्य¦ त्रि॰ हलं हलकर्षणमर्हति तस्येदं वा यत्।

१ हलकर्थ-णयोग्ये क्षेत्रादौ अमरः।

२ हलसम्बन्धिनि च। हलानांसमूहः यत्।

३ हलसमूहे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. Ploughed, tilled.
2. Arable.
3. Ugly. f. (-ल्या) A multitude of ploughs. m. (-ल्यः) Ploughing. E. हल a plough, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्य [halya], a.

Arable, to be ploughed.

Ugly, deformed.

ल्यम् A ploughed field.

Deformity, ugliness. Rām.7.3.22; see हलम् (2).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्य mfn. ploughed , tilled(See. त्रि-and द्विह्)

हल्य m. ploughing , agriculture Pa1n2. 5-l , 4 , 97

हल्य n. a ploughed field , arable land MW.

हल्य n. deformity R.

"https://sa.wiktionary.org/w/index.php?title=हल्य&oldid=506340" इत्यस्माद् प्रतिप्राप्तम्