हल्लक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लकम्, क्ली, रक्तकह्लारम् । हेला इति भाषा । तत्पर्य्यायः । रक्तसन्धकम् २ । इत्यमरः । १ । १० । ३६ ॥ रक्तसौगन्धिकम् ३ रेचना ४ । इति जटाधरः ॥ अल्पगन्धम् ५ सोमाख्यम् ६ रक्तकैरवम् ७ । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लक नपुं।

रक्तकल्हारम्

समानार्थक:हल्लक,रक्तसन्ध्यक

1।10।36।2।3

देविकायां सरय्वां च भवे दाविकसारवौ। सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लक¦ न॰ हल्ल--ण्वुल् भानुदीक्षितः। हल--सम्प॰ भावे क्विप्हलं लाति ला--क। संज्ञावां कन् वा। रक्तकह्लारे(हेला) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लक¦ n. (-कं) The red lotus. “हेलाफुल।” E. हल्ल् to expand, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लकम् [hallakam], The red lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्लक n. the red lotus Ha1sy.

"https://sa.wiktionary.org/w/index.php?title=हल्लक&oldid=506341" इत्यस्माद् प्रतिप्राप्तम्