हव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवः, पुं, (हु लि होमे + अप् ।) होमः । आज्ञा । (ह्वे + “भावेऽनुपसर्गस्व ।” ३ । ३ । ७५ । इति अप् सम्प्रसारणञ्च ।) आह्वानम् । अध्वरः । इत्यमरः । ३ । २ । ८ ॥

हव ङ्गः, पुं, कांस्यपात्रे दधिमिश्रितान्नभक्षणम् । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव पुं।

आह्वानम्

समानार्थक:हूति,आकारणा,आह्वान,हव,हूति,क्रन्दन

3।2।8।2।5

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

 : हुकर्तृकाह्वानम्

पदार्थ-विभागः : , गुणः, शब्दः

हव पुं।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

3।3।207।2।2

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

पदार्थ-विभागः : , गुणः, शब्दः

हव पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।207।2।2

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव¦ पु॰ हु--अप् ह्वे--अप् संप्र॰ पृषो॰ वा।

१ यज्ञे

२ आज्ञायां

३ होमे

४ आह्वाने च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव¦ m. (-वः)
1. Sacrifice, oblation.
2. Call, calling.
3. Order, command.
4. Challenging, defying.
5. Invocation, prayer. E. हु to sacrifice, or ह्वे to call, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवः [havḥ], [हु-अ, ह्वे-अप् संप्र˚पृषो˚ वा]

An oblation, a sacrifice; भीमतामपरो$म्भोधिसमे$धित महाहवे Śi.19.54.

Invocation, prayer.

Calling, a call.

Order, command.

Challenge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव m. (fr. हु)an oblation , burnt offering , sacrifice , S3is3.

हव m. fire or the god of fire L.

हव mfn. (fr. ह्वेor हू; for 1. See. p. 1293 , col. 2)

हव mfn. calling RV.

हव m. call , invocation ib. AV.

हव m. direction , order , command L.

हव etc. See. p. 1293 , col. 2.

हव etc. See. p.1294 , cols. 1 and 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव पु.
(ह्वे + अप्) आह्वान, यज्ञीय आवाहन, जै.ब्रा. III.24।

"https://sa.wiktionary.org/w/index.php?title=हव&oldid=506343" इत्यस्माद् प्रतिप्राप्तम्