हवनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनीयम्, त्रि, होमीयद्रव्यम् । हव्यम् । हुधातो- रनीयप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनीय¦ त्रि॰ हु--कर्मणि अनीयर्। होमीयद्रव्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनीय¦ mfn. (-यः-या-यं) To be offered with fire, fit for an oblation, &c. n. (-यं) Ghee. E. हु to sacrifice, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनीय [havanīya], a. [हु कर्मणि अनीयर्] Sacrificial.

यम् Anything fit for an oblation.

Clarified butter or ghee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हवनीय mfn. to be offered , with fire , sacrificial W.

हवनीय m. (?) an oblation S3is3. ( Sch. )

हवनीय n. anything fit for an oblation , clarified butter , ghee W.

"https://sa.wiktionary.org/w/index.php?title=हवनीय&oldid=506345" इत्यस्माद् प्रतिप्राप्तम्