हविरशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविरशनः, पुं, (हविरशनं यस्य ।) अग्निः । इति हेमचन्द्रः ॥ घृतभोजने, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविरशन¦ पु॰ हविरश्नाति अश--युच्।

१ वह्नौ हेमच॰।

२ चि-त्रकवृक्षे च। भावे ल्युट्।

३ घृतभोजने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविरशन¦ m. (-नः) Fire. n. (-नं) The act of devouring clarified butter. E. हविस् Ghee, अशन food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविरशन/ हविर्--अशन m. " consuming oblations " , fire L. =

"https://sa.wiktionary.org/w/index.php?title=हविरशन&oldid=506347" इत्यस्माद् प्रतिप्राप्तम्