हविर्भुज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविर्भुज्¦ m. (-भुक्) Fire. E. हविस्, and भुज् who eats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविर्भुज्/ हविर्--भुज् m. " eating the -obloblation " , fire or अग्निthe god of fire (also applied to शिवand other gods) Hariv. Ka1v. BhP.

हविर्भुज्/ हविर्--भुज् m. pl. N. of the पितृs of the क्षत्रियs Mn. iii , 197.

"https://sa.wiktionary.org/w/index.php?title=हविर्भुज्&oldid=506348" इत्यस्माद् प्रतिप्राप्तम्