हविष्मत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविष्मत्¦ Adj. Possessed of oblations.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविष्मत् [haviṣmat], a. Possessed of oblations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविष्मत्/ हविष्--मत् mfn. ( हविष्-)possessing or offering an -obloblation RV. AV. Kat2hUp.

हविष्मत्/ हविष्--मत् mfn. attended with or containing -obloblation RV. VS.

हविष्मत्/ हविष्--मत् m. N. of an आङ्गिरसTS.

हविष्मत्/ हविष्--मत् m. of a देवर्षिMBh.

हविष्मत्/ हविष्--मत् m. of one of the 7 ऋषिs in the 6th मन्व्-अन्तरor of one (or two) in the 11sth Hariv. Pur.

हविष्मत्/ हविष्--मत् m. pl. N. of a class of पितृs (regarded as progenitors of क्षत्रियs and as descended from अङ्गिरस्) Mn. iii , 197 ; 198

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Angiras; a sage of the चाक्षुष epoch. भा. VIII. 5. 8; Br. II. ३६. ७७; वा. ६५. १०५.
(II)--a sage of the tenth epoch of Manu. भा. VIII. १३. २१-22; Vi. III. 2. २७.
(III)--a sage of the चाक्षुष epoch. Vi. III. 1. २८.
(IV)--a sage of the XI epoch of Manu. Vi. III. 2. 4. [page३-759+ २८]
"https://sa.wiktionary.org/w/index.php?title=हविष्मत्&oldid=441224" इत्यस्माद् प्रतिप्राप्तम्