हविस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविः, [स्] क्ली (हूयतेऽनेनेति । हु + “अर्च्चि- श्रुचिहुसृपीति ।” उणा० २ । १०९ । इति इसिः ।) हवनीयद्रव्यम् । तत्पर्य्यायः । सान्ना- य्यम् २ । घृतम् । इत्यमरः । २ । ३ । २७ ॥ (यथा, महाभारते । १ । ८५ । ११ । “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥”) जलम् । इति केचित् ॥ (विष्णुः । इति महा भारतम् । १३ । १४९ । ५२ ॥ शिवः । इति च तत्रैव । १३ । १७ । १०२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविस् नपुं।

हविः

समानार्थक:सांनाय्य,हविस्

2।7।27।1।2

सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्. दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम्.।

सम्बन्धि1 : यज्ञः

 : अग्नावर्पितम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हविस् नपुं।

घृतम्

समानार्थक:घृत,आज्य,हविस्,सर्पिस्

2।9।52।1।3

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविस्¦ न॰ हूयते हु--कर्मणि असुन्।

१ घृते अमरः

२ हव-नीवहव्यमात्ने च
“वपाया मेदसो हविषोऽनुब्रूहीति” श्रुतिः।
“मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्। अक्षारलवणञ्चैव प्रकृत्या हविरुच्यते” श्रा॰ त॰ उक्ते

३ द्रव्यभेदे। भावे असुत्।

३ होमे!

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविस्¦ n. (-विः)
1. Clarified butter.
2. An intended oblation, the article to be so offered, usually clarified butter.
3. Water. E. हु to offer in oblation, असि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविस् [havis], n. [हूयते हु-कर्मणि असुन्]

An oblation or burnt offering in general; वहति विधिहुतं या हविः Ś.1.1; Ms. 3.87,132;5.7;6.12.

Clarified butter; न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते Bhāg.9.19.14.

Water.

N. of Śiva.

A sacrifice; स्यादन्यायत्वादिज्यागामी हविःशब्दः MS.6.4.21; यदीमानि हवींषीह विमथिष्यन्त्यसाधवः Mb.12.8.1.

Food (अन्न); ब्राह्मणेभ्यो हविर्दत्वा मुच्येत तेन पात्मना Mb.13.136.16.-Comp. -अशनम् (हविरशनम्) devouring clarified butter or oblations. (-नः) fire. -गन्धा (हविर्गन्धा) the Śamī tree. -गेहम् (हविर्गेहम्) a house in which sacrificial oblations are offered. -भुज् m. (-हविर्भुज्) fire; अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् R.1.56;1.69;13.41; Ku.5.2; Śi.1.2; Kāv.2.168. -यज्ञः, (हविर्यज्ञः) a kind of sacrifice. -याजिन् (हविर्याजिन्) m. a priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविस् n. an oblation or burnt offering , anything offered as an oblation with fire (as clarified butter , milk , Some , grain ; हविष्कृ, " to prepare an oblation " , " make into an oblation ") RV. etc.

हविस् n. water Naigh. i , 12

हविस् n. fire Ka1lac.

हविस् n. N. of a मरुत्वत्(?) Ka1lac.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Havis is the general term for an offering to the gods, ‘oblation,’ whether of grain, or Soma, or milk, or clarified butter, etc. It is common from the Rigveda[१] onwards.[२]

  1. i. 24, 11;
    26, 6;
    170, 5, etc.
  2. Av. iii. 10, 5;
    vi. 5, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=हविस्&oldid=506349" इत्यस्माद् प्रतिप्राप्तम्