हव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्यम्, क्ली, (हूयते इति । हु + यत् ।) दैवान्नम् । इत्यमरः । २ । ७ । २४ ॥ (यथा, मनुः । ३ । ९७ । “नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥”) हवनीयद्रव्यञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य नपुं।

देवान्नम्

समानार्थक:हव्य

2।7।24।2।1

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य¦ न॰ हु--कर्मणि यत्।

१ देवयोम्यान्ने अमरः।

२ हवनीय-द्रव्ये त्रि॰। भावे यत्।

३ होमे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य¦ mfn. (-व्यः-व्या-व्यं) Fit or proper to be offered in oblations. n. (-व्यं)
1. An offering to the gods, (opposed to कव्य।)
2. Ghee.
3. An oblation in general. E. हु to sacrifice, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य [havya], a. [हु-कर्मणि यत्] To be offered in oblations.

व्यम् Clarified butter.

An oblation or offering to the gods (opp. कव्य q. v.).

An oblation in general; ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् Rām.7.3. 12. -व्या A cow; इडे रन्ते हव्ये etc. ŚB. on MS.3.1. 49. -Comp. -आशः fire. -कव्यम् oblations to the gods and to the Manes, or spirits of deceased ancestors; हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये Ms.1.94;3.97,128;et seq. -पाकः an oblation cooked with butter and milk, or the pot in which it is cooked. -लेहिन्, -वाह्, -वाह, -वाहन m. 'the bearer of oblations', fire; तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् Ki.16.61; अथ संचिन्तयामास भगवान् हव्यवाहनः Mb.3.217.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य n. (for 2. See. col. 2) anything to be offered as an oblation , sacrificial gift or food (in later language often opp. , to कैव्यSee. ) RV. etc. etc.

हव्य mf( आ)n. (or हव्य)to be called or invoked RV. AV. VS.

हव्य m. N. of a son of मनुस्वायम्भुवHariv.

हव्य m. of a son of अत्रिVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten sons of कर्दमा and Sva- yambhu and king of शाकद्वीप and had seven sons, Jalada, कुमार, सुकुमार, Manivaha, Kurumottara, मोदाल्ल and महाद्रुम्ग, the founders respectively of seven kingdoms bearing their names; these are demons of the शाकद्वीप. Br. II. ११. २३; १३. १०४; १४. 9-२१; वा. ३१. १८; ३३. 9, १६, २०; M. 9. 5.
(II)--a god of आद्य group. Br. II. ३६. ६९.
(III)--an आत्रेय. वा. २८. २०. [page३-760+ २५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य न.
हवनीय वस्तु, जै.ब्रा. I.14।

"https://sa.wiktionary.org/w/index.php?title=हव्य&oldid=481133" इत्यस्माद् प्रतिप्राप्तम्