हसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसनम्, क्ली, (हस + ल्युट् ।) हास्यम् । इति मेदिनी ॥ (यथा, वृहत्संहितायाम् । ४६ । २५ । “हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसन¦ न॰ हस--भावे ल्युट्। प्रीत्यामुखकपोसादेर्विकाशने हास्ये

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसन¦ n. (-नं) Laughter, the act of laughing. f. (-नी) A portable fire-place or pan. E. हस् to laugh, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसनम् [hasanam], Laughing, laughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसन mf( आ)n. laughing Nir. iii , 5

हसन mf( आ)n. jesting or sporting with Pan5car.

हसन m. N. of one of स्कन्द's attendants MBh.

हसन n. laughter , a laugh( accord. to some , " with tremulous lips ") VarBr2S. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=हसन&oldid=506352" इत्यस्माद् प्रतिप्राप्तम्