हसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसितम्, क्ली, (हस + क्तः ।) हास्यम् । (यथा, वृहत्संहितायाम् । ६८ । ७४ । “हासतं शुभदमकम्पं स निमीलितलोचनञ्च पापस्य । हृष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥”) कामदेवधनुः । इति केचित् ॥ (हास्यकरणम् । यथा, कथासरित्सागरे । ५९ । १५९ । “अथ कर्म्मगतिं चित्रां दृष्ट्वास्य हसितं मया ॥” परिहासः । यथा, किराते । १३ । ४७ । “कीर्त्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥”)

हसितः, त्रि, (हस + क्तः ।) विकसितः । इति शब्दमाला ॥ कृतहासश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसित¦ न॰ हस--भावे क्त।

१ हास्ये कर्त्तरि क्त।

२ कृत-हास्ये

३ विवकशिते च त्रि॰। हास्यशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसित¦ mfn. (-तः-ता-तं)
1. Blown, budded, (as a flower.)
2. Smiling. n. (-तं)
1. Laughter.
2. Smiling.
3. Jesting.
4. The bow of KA4MA- DE4VA. E. हस् to laugh, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसित [hasita], p. p. [हस्-कर्तरि क्त]

Laughed, laughing.

Blown, expanded.

तम् Laughter.

Joke, jesting; कीर्तितानि हसिते$पि तानि यं व्रीडयन्ति चरितानि मानिनम् Ki.13.47.

The bow of the god of love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हसित mfn. laughing , jesting , smiling Katha1s.

हसित mfn. one who has laughed( m. " he laughed " = जहास) Vet.

हसित mfn. mocked , ridiculed , surpassed , excelled , Ka1v.

हसित mfn. blown , expanded L.

हसित n. laughing , laughter (also impers. = " it has been laughed ") TA1r. Ka1v. Katha1s. etc.

हसित n. the bow of काम(god of love) W.

"https://sa.wiktionary.org/w/index.php?title=हसित&oldid=269590" इत्यस्माद् प्रतिप्राप्तम्