हस्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तकः [hastakḥ], 1 A hand.

The position of the hand.

A measure of length.

A turn-spit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तक m. the hand( ifc. with f( इका). = " holding in the hand ") MBh. Ka1v. etc.

हस्तक m. the hand as a support Gi1t.

हस्तक m. the -hhand as a measure of length S3a1rn3gS.

हस्तक m. position of the -hhand Cat.

हस्तक m. a turn-spit( v.l. हस्तिक) Hcar.

"https://sa.wiktionary.org/w/index.php?title=हस्तक&oldid=506356" इत्यस्माद् प्रतिप्राप्तम्