हस्ततल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ततल¦ n. (-लं)
1. The palm of the hand.
2. The hand.
3. The tip of an elephant's trunk. E. हस्त, and तल surface.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ततल/ हस्त--तल n. the (palm of the) -hhand(See. comp. )

हस्ततल/ हस्त--तल n. the tip of an elephant's trunk MW.

"https://sa.wiktionary.org/w/index.php?title=हस्ततल&oldid=269712" इत्यस्माद् प्रतिप्राप्तम्